SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ 276 कल्पलताविवेके तेद्गुणमाह-आगःप्रमार्जनायैवेति / सोऽयं गुणस्य दोषीभावो नाम लेश इति / समासोक्त्या इति उपमानादुपमेयप्रतीतिलक्षणया / गुणानाम् इति / अत्रोपमेयः कश्चित् सत्पुरुषः प्रतीयते / अयमपि इति यत्रोभयमस्ति / एकार्थाभिधायकम् इति / एकपदार्थगतधर्माभि5 धायकमपि सहार्थसामर्थ्येन द्वितीयपदार्थगतधर्मप्रत्यायकमपि यद् भवति / प्रतिवस्तूपमावद् इति / यथा प्रतिवस्तूपमायामभिन्नधर्मत्वं सहोक्तेयापकतया प्रसजत्येवं दीपकेऽपीति भावः / व्यापार-इति व्यापार उपमेयत्वनिष्पत्तिलक्षणः / फल-इति / फलं रूपातिशयभाजनत्वलक्षणम् / यस्य इति / प्रेष्येण इति सम्बन्धः / यो वा येनेति / इयमन्या पूर्वविलक्षणा सहोक्तिः / कोऽसावित्याह-योऽर्थः कर्मभूतो येन कर्तृभूतेन क्रियते जन्यते तस्य कर्मभूतस्य प्राधान्येन 10 यदभिधानं समानं तुल्यं क्रियते / केन समानमित्याह-तेन इति / तेन कर्तृरूपेणार्थेन, कीदृशेन तथैव पूर्ववर्द्धनादिधर्मयुक्तेन, भवता सता / सो रोसेण इति / स रोषेण रथेन च निशाचरबलेनोत्साहेन च सह प्रहर्ष ध्वजं च वैराबन्धं प्रहरणं च वहमानो निर्गच्छतीति पर्यवसितोऽर्थः / वर्द्धते इति कोकिल-इति च साध्यसिद्धरूपक्रियोपदर्शनपरत्वेन विरहसम्भोगोपदर्शनपरत्वेन वा क्रियोक्तावेवोदा15 हरणद्वयम् / यदि न्याय्यत्वाद् इति / यदि परपराभवं नैरपेक्ष्येणानुष्ठातुं रामस्य पाणिरसीति नास्ति ते दया, ततो मुनिमेनं वधान[]इत्येकं वस्तु / द्वितीयं तु करुणा कुतस्ते इत्यत्र मुनिवधाचरणं कियन्मात्रं ते भवेदिति / शेषं च समानमिति / अनया चार्थद्वयसहोक्त्या प्रस्तुतोऽत्र विप्रलम्भशृङ्गारः परिपोष्यते / तथा हि करुणा कुतस्ते तदेनं मुनि वधान / कियन्मानं च तवैतत् / यतो निर्भरगर्भखिन्नदेवीप्रवासनपटो रामस्य करस्त्वमिति 20 हेतुरूप एवार्थे विश्रान्तिरिति स एव चमत्कारकारणम् इतीदमाह-इति विप्रलम्भशृङ्गार परिपोषाद् इति / तथा च इति / कृतविप्रियेऽपि प्रिये मानं विधातुमशक्नुवत्याः कस्याश्चिन्नायिकायास्तदनुनयनाय सखीमुद्दिश्येयमुक्तिः / यदि वा काञ्चिन्नायिकां प्रति सख्या इयमुक्तिः / उभयत्राऽपि वाच्योऽर्थः स एव / तथा हि यत् किल मानम्लानिकर मृद प्रतिपादनासारं तदपि वचनीयमुच्यतां सः / प्रभौ हि कठिनत्वं कथञ्चिदपि न साधु / अत 25 एव चानुनीयैनमानय / विप्रियाणि वा कुर्वन् कथमप्यनुनेयः / सर्वथा कि गतेन, न हि युक्तमुपैतुमित्येवंविधो मानः सुभगमानिनि प्रिये न युक्तः / यदि वा नायिकाया उक्तिः सख्याश्च प्रत्युक्तिः, सख्या वा उक्तिर्नायिकायाश्च प्रत्युक्तिरिति वाक्यैकदेशेनोक्तिप्रत्युक्तिमत् प्रकारद्वयम् / तथा हि तथाविधागःकारित्वाद्यपि वचनीयमुच्यतां स इत्युक्तिः, नेश्वरे परुषता 1. नायक //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy