SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 166 कल्पलताविवेके स घट इत्यादौ यथा तत्र का परामर्शकत्वकथेत्यास्तामलीकपरामर्शकैः पण्डितंमन्यैः सह मिथ्याविवादेन / उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणं मयाऽनिर्वाहितप्रतीकारमिति शोकावेगस्य विभावः, ते इति सातिशयबिभ्रमैकायतनरूपे अपि लोचने विधुरे कान्दिशीक तया निर्लक्ष्ये क्षिपन्ती कस्त्रातात् कासावार्यपुत्र इति तयोर्लोचनयोस्तादृशी चावस्थेति सुतरां 5 शोकोद्दीपनं, तीक्ष्णेनेति तस्याऽयं स्वभाव एव किं कुरुतां तथाऽपि च धूमेनान्धीकृतो द्रष्टुमसमर्थ इति न तु सविवेकस्य ईदृशाऽनुचितकारित्वं सम्भाव्यत इति स्मर्यमाणं तदीयं सौन्दर्यमिदानीं साऽतिशयशोकावेगविभावतां प्राप्तमिति ते शब्दे सति सर्वोऽयमों नियूंढः / यथा वा 15 झगिति कनकचित्रे तत्र दृष्टे कुरङ्गे रभसविकसितास्ते दृष्टिपाताः प्रियायाः / पवनविलुलितानामुत्पलानां पलाशैः प्रकरमिव किरन्तः स्मर्यमाणा दहन्ति / / पदावयवे च द्योतनं यथा - वीडायोगान्नतवदनया सन्निधाने गुरूणां बद्धोत्कम्पं स्तनकलशयोर्मन्युमन्तर्नियम्य / तिष्ठेत्युक्तं किमिति न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः // इत्यत्र त्रिभागशब्दः / तथा हि-गुरुजनमवधीर्यापि सा मां यथा तथाऽपि साभिलाषमन्युदैन्यगर्वमन्थरं विलोकितवतीत्येवंस्मरणेन परस्परहेतुकत्वप्राणप्रवासविप्रलम्भो20 दीपनं त्रिभागशब्दसन्निधौ स्फुटं भातीति / वाक्यरूपश्चालक्ष्यक्रमव्यङ्ग्यो ध्वनिः शुद्धोऽलङ्कारान्तरसङ्कीर्णश्चेति द्विधा मतः / तत्र शुद्धस्योदाहरणम् / यथा-कृतककुपितै पाम्भोभिरिति / एतद्धि वाक्यं परस्परानुरागं परिपोषप्राप्त प्रदर्शयत् सर्वत एव परं रसतत्त्वं प्रकाशयति / तथा तैस्तैः प्रकारैर्मात्रा 1. “वह्निः' ख पुस्तके एव // 2 अत्रापि ते इति पदं दृष्टिपातगतस्वसंवेद्याव्यपदेश्यगुणगणस्मरणाकारद्योतकं विप्रलम्भरसस्यासाधारणनिमित्ततां प्राप्तम् ख. ।-स्मरणाकारसूचकं-ग. // 3. [कृतककुपितेर्बाष्पाम्भोभिः ] सदैन्यविलोकितैः वनमसि गता यस्य प्रीत्या धृतापि तथाम्बया / / नवजलधरश्यामाः पश्यन् दिशो भवती विमा कठिनहृदयो जीवत्येव प्रिये स तव प्रियः // ' ख. पुस्तके एव //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy