SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ - दोषदर्शनम् "मध्यमोदीच्यवा चैव तथा वै षड्जकैशिकी। कार्मारवी च सम्पूर्णा तथा गान्धारपञ्चमी॥” इति / देवताभक्तितः इति / "चतुर्विधौ भजन्ते मां जनाः सुकृतिनः सदा / आत्तॊ जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ / / तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते / " इत्युक्तनीत्या ज्ञानित्वेन या भक्तिः सा नात्र विवक्षिता / अपि त्वार्त्तत्वादिभिस्त्रिरूपा। हेतुविद्या इति अनुमानानुसारितर्कविद्या / न्यूनस्वरः इति / न्यूनस्वरो योगे यः प्रयोगः स भिन्नमार्ग इति / असताम् इति असाधूनामपि / उद्भवाः इति अभ्युदया 10 अपीति / श्लेषच्छायया वक्रोक्तिः। दोलातिप्रेरणा- इति / अत्र गानादिक्रियाया लयवैषम्ये रागस्य हानिन तु वृद्धिरिति कलाविरोधो वधूत्रासापहृतहृदयानुरागेणापहृतः। सनियमपरिवृत्तः इति / सनियमः पदार्थः परिवृत्तो यत्र वाक्यार्थे इति विग्रहः / छायामात्र-इति / छायामात्रेण छाययैवेत्यर्थः। अर्थान्तरसङ्क्रमित-इति / अर्थान्तरसङ्क्रमितवाच्योऽविवक्षितवाच्यस्य ध्वनेर्यः 15 प्रभेदः स एव गुणीभूतत्वादलङ्कारकारप्रसिद्धा रावण इति नामव्याजेनोक्तिः इति या व्याजोक्तिः सैव रूपं यस्य तत्तथोक्तम् / सहचरभिन्नः इति / सहचरा उत्कृष्टत्वनिकृष्टत्वादिना भिन्नाः पृथग्भूताः अथवा निकृष्टैरुत्कृष्टाः सहचरा भिन्ना मिश्रिता यत्रेत्यर्थः / अश्लीलार्थ-इति / अश्लीलोऽर्थो वाच्यो यः अर्थान्तरं वा वाच्यं यत्तस्याश्लीलस्यार्थस्येत्यर्थः। भुक्ष्व इति / अत्र विधिना निषेधो लक्ष्यते / तेन मा विषं भुव मा च तत्र 20 विश्वसीरित्यर्थः संपद्यते / अत्रापि बहु वक्तव्यम् इति / एतदुक्तं भवति / इयं वाक्यकल्पना दूषणसहस्रोपनिपातकदर्थिता / तानि दूषणानि यद्यत्रोपन्यस्यन्ते तदाऽतिगरीयान् प्रन्थराशिः स्यात् / तस्मिंश्च सति महतामाचार्याणाम् अपवादः कृतः स्यात्तेन वरं प्रस्तुतमेवानुसृतमिति / तदेवाह-समुदायार्थ-इति / अयमर्थः / वाक्यं सार्थकमपार्थ च सम्भवतीत्यपार्थ- 25 दोषेण काव्येभ्योऽनर्थकवाक्यनिरासः क्रियते / पदानां पुनः स्वार्थाव्यभिचारान्न गतिद्वयमस्तीति नायं तदर्थः प्रयत्न इति। अस्योदाहरणमाह-दाडिमानि इति / जरद्वः इत्यादि। 1. -वाच्यैव ख. // 2. ईश्वरः प्राह // 3. उद्यत // 4 विशिष्टो भवति // 5. अभ्युदयापीति क.॥ .. .
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy