SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ दैन्यस्य विभाषा अनुभावाश्च / 291 16 चिन्ताया विभाबा अनुभावाश्च / 291 20 मोहस्य विभावा अनुभावाश्च / 292 6 स्मृतिलक्षणविभावानुभावप्रदर्शनम् / 292 19 धृतिविभावानुभावप्रदर्शनम् / बीडाया लक्षणविभावानुभाववर्णनम् / 293 19 चपलताया विभावानुभावाः / 294 6 हर्षस्य विभावानुभावाः / 294 12 आवेगविभावानुभावाः / 294- 23 जडताया लक्षणं विभावानुभावाश्च / 295 25 गर्बविभावानुभावाः / विभ्रमः स्त्रीणां गर्वेऽनुभावस्तस्य लक्षणम / 296 10 विषादस्य विभावानुभावाः / 296 17 औत्सुक्यस्य विभावानुभावाः / 2977 निद्राया विभावानुभावाः / अपस्मारस्य विभावानुभावाः / सुप्तस्य लक्षणं विभावा अनुभावाश्च / 298 विबोधस्व विभावा अनुभावाश्च / 298 अमर्षस्य विभावानुभावाः / 298 अवहित्थस्य विभावानुभावाः / उग्रताया लक्षणं विभावानुभावाश्च / 299 15 मतिविभावानुभावाः / मतिलक्षणम् / 299 21 व्याधिलक्षणविभावानुभावाः / 299 27 उन्मादविभावानुभावाः / मरणस्य प्रकारौ विभावा अनुभावाश्च / 300 25 त्रासस्य विभावा अनुभावाश्च / 3.1 24 वितर्कस्य विभावानुभावाः / 302 2 अन्येषां भावानामुक्तेषु त्रयस्त्रिंशति भावेषु अन्तर्भावः इति प्रदर्शनम् / 302 20 अपरेषामन्येषां च मतमस्मिन्विषये प्रतिपादयति / 302 21 विभावानुभावविषये सप्त हेतवः प्रदर्शिताः / 303 7 दशावस्थः कामोऽभिहितः / लोलटप्रभृतीनां व्याख्यानस्यासमीचीनतां प्रदर्शयति / भट्टतोतः, उपाध्यायः, आचार्यः एतेषां पक्षस्यानुमतत्वं, शङ्ककादिमतनिरनवं च / 306 11 'कमणेक्षणे' इत्यत्र सन्देहसङ्करस्य प्रतिपादनम् / 319 28 शब्द लेषोऽपि उद्भटमतानुसारेण अर्थश्लेषः इति प्रतिपादनम् /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy