SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ भामहेनासम्भवदोषस्य निर्दोषत्वमुक्तम् , तन्निराकरणाभिप्रायेणास्य स्वरूपव्यवस्थापनाय नन्वर्थविरोध एवायमस्त्वित्युक्तस्य पूर्वपक्षस्य समाधानं, पुनः पूर्वपक्षः, समाधानं च अभिहितम् कल्पलतायामिति सूचनम् / 251 . शिशुपालवधस्य चतुर्थसर्गस्य विंशतितमपद्यस्य 'उदयति' इत्यादेः विवेचनम् / 263 9 दीपकालङ्कारलक्षणं तस्य प्रकारांश्च प्रदर्शयति / 267 1 समासोक्तिव्यतिरेकस्वरूपनिरूपणम् / 267 25 अतिशयोक्त्यनन्त्रयान्याप्रस्तुतप्रशंसालङ्कारादीनां प्रदर्शनम् / 269 26 विभावनाविवेचनम् / विशेषोक्तिप्रदर्शनम् / अहेतुनामालङ्कार प्रदर्शनम् / अर्थान्तरन्यासस्य षोडशानां प्रकाराणां प्रदर्शनम् / 273 19 व्याज-लेषव्याजस्तुतिप्रतिपादनम् / 275 14 प्रतिवस्तूपमादीपकयोः सादृश्यप्रदर्शनम् / 276 5 सहोक्तिप्रदर्शनम् / प्रसङ्गवशात् 'हे हस्तदक्षिण' इत्यादि उत्तररामचरितपद्यस्य सविस्तरवर्णनम् / यत्रैकेनैव वाक्येनेत्यादिलक्षणलक्षिता या सहोक्तिः, सैतस्य ग्रन्थकारस्यालङ्कारतया सम्मता, या भामहादिभिरुक्ता सा नालङ्कार इति कथनम् / 277 18 परिवृत्तिविवरणम् / / 'भिन्नो रसाधलङ्काराद्' इत्यादि वदता धनिकारेण स्वाभिप्रायप्रतिपादन, तदुपजीव्येद वचनम् / 28. 8 भट्टरुद्रटवचनस्य निरसनम् / 280 समुच्चयालङ्कारप्रदर्शनम् / 280 परिवृत्ति वर्णयति / 'ग्रामतरुणं तरुण्या' इत्यादि काव्यस्य सविस्तर व्याख्यानम् / 'तदाशु कुर्वन् इत्यादि किरातार्जुनीयतृतीयसर्गस्थपद्यस्थ स्तनोपपीड'इत्यस्यावतरणम् / 283 समासोक्ति-समाध्युक्तिनामालङ्कारयोः क्रमेण अध्यारोप्यस्य धर्मिणः अभिधीयमानता प्रतीयमानता च इति प्रदर्शितम् / 285 तद्गुणालङ्कारप्रदर्शनम् / 286 . निर्वेदस्य विभावानामनुभावानां च प्रदर्शनम् / / 286 22 त्रयस्त्रिंशतं विभावान् दर्शयति / तत्र निर्वेदस्य लक्षणम् / 2875 ग्लानेः विभावानामनुभावानां च प्रदर्शनम् / शङ्काया विभावा अनुभावाश्च प्रदर्शिताः / असूयायाः विभावानामनुभावानां च प्रकटनम् / मदस्य त्रयः प्रकाराः पञ्चानुभावाश्च प्रदश्यन्ते / / श्रमस्य विभावा अनुभावाश्च / आलस्यस्य विभावा अनुभावाश्च / 297 282 12 287
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy