SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 10 104] काव्यशिक्षा विरुद्धार्थप्रकाशत्वे कोटिशोऽर्थः प्रजायते // 176 // व्याख्या--यद्येवमविनयवती प्रवृत्तिर्भवतोऽपि स्यात् , तदा सुधारुचेर्बिम्बात् कृशानुकणवर्षणम् , मेरोश्चलनम् , पवनस्य ग्रन्थौ बन्धः, शिलायां कमलिनीवपनम् , मृतस्य चर्चा (?) बघिरे गीतम् , अन्धस्य दीपदर्शनम् , पङ्गुपुरुषे पवनगतिः, 5 मूके वावदूकत्वम् , वह्नौ शीतत्वम्, ऊषरे धान्योत्पत्तिः, सुधायां विषोद्गमः इत्यादि / सर्वोपमार्थबीजमारभ्यते, तद्यथा क्षमायां तीर्थनाथोऽस्तु दयादाने च बोधिदः / गुरुत्वे गगनं स्थैर्ये मेरू रूपे च मन्मथः // 177 // दाने च बलि-कल्पद्रु-कर्णाद्याः परिकीर्तिताः / परप्राणस्य रक्षायै चक्री चक्रायुधः सुधीः // 178 // जीमूतवाहनस्तद्वत् सत्ये राजा युधिष्ठिरः / हरिश्चन्द्रनृपः सत्त्वे सुस्वरत्वे च कोकिलः // 179 // शुद्धद्वितयपक्षत्वे मरालः कीर्तितो बुधैः / प्रतापे सविता सौम्ये चन्द्रो मतौ बृहस्पतिः // 180 // 15 त्रिमाली खलु प्रासादे कुसुमे मालती तथा / तीर्थे शत्रुञ्जयगिरिः पूतत्वे स्वर्धनीजलम् // 181 // दुर्वासा महर्षिः कोपे द्यूते नैषधभूपतिः / रौहिणेयस्तथा चौर्ये गाम्भीर्ये च महोदधिः // 182 // पराक्रमे च पारीन्द्रो धैर्ये च धवलो वृषः / कार्पण्ये मुर्म(हमम्म)णः श्रेष्ठी लोभे नन्दो महीपतिः // 183 // कालशौकरिकः प्राणिविघाते कीर्तितो बुधैः / पुर्यामयोध्या नगरी मानसं च सरोवरे // 184 // रामा रूपे रतिर्गौरी शस्त्रे श्रेष्ठा धनुर्लता / इन्द्रिये लोचनं प्राहुः सर्वधर्मे तथा दया // 185 // वञ्चनायां किराटश्च वाद्ये वीणा गुणे क्षमा / काञ्चनं धातुषु प्रोक्तं नेपथ्ये मुकुटः स्फुटम् // 186 // ..... 25
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy