SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 102] कान्यशिक्षा आदर्श:-ननेन्दुवदनादर्शाः पदपद्मद्वयीनखाः / कङ्कणम्-विद्वानेष चिरं जीयात् भारतीकरकङ्कणम् / पाची-पुण्यसूर्योदयप्राची / विन्ध्यशैल:-वाणीनर्मदाविन्ध्यशैलः / ___सुगुणकरटिसूतौ विन्ध्यशैलो नरेन्द्रः / प्रभोदयः-पापध्वान्तप्रभोदयः / क्षेत्रम्-क्षेत्रं सत्कीर्तिबीजानाम् / कन्दः-कन्दः कल्याणशाखिनः / खनिः-गुणरत्नमहाखनिः / मूलम्-मूलं कल्याणवल्लाः / / अटवी-भयानकमहाटवी / शत्रम्-श्रोतृद्विजमहाशत्रम् / आलय:-कलापौरीमहालयः / दीपः–तमस्तोमभिदा दीपः / द्वीपः-भवाम्भोधौ जिनो द्वीपः / मरौ शाखी हिमे शिखी / वृषभ:-वृषः कुलधुरोद्वाहे / स्यन्दनः- मोक्षपूःस्यन्दनोपमः / पुष्पम्-पुष्पं पुण्यमहीरुहः / अर्गला-अर्गला कुगतिद्वारि / द्वारकुञ्चिका-महानन्दपुरोदारद्वारोद्घाटनकुञ्चिका / हस्तावलम्बनम्-भवकूपे निपततां देवो हस्तावलम्बनम् / मार्गः-महानन्दपुरीमार्गः / दिवामुखम्-मोहध्वान्तदिवामुखम् / प्रभोल्लास:-शुभपद्मप्रभोल्लासः / क्रीडाभूः-कलाकलापकमलाक्रीडाभूः / क्रीडोपवनम्-अतिशयलक्ष्मीक्रीडोपवनम् / तमस्विनी-पापध्वान्ततमस्विनी / नदीरयः-मोहद्रुमनदीरयः। 1. बीजश्लोकेषु पूर्व 'नदीरयः' पश्चात् 'तमस्विनी' इति क्रमः /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy