SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ युद्धभङ्गः काम्वशिक्षा भृगुपातं पतन्त्येके तृणान् गृह्णन्ति च द्विजैः / / मृता इव पतन्त्येके श्वासोच्छ्वासनिरुम्भलः // 137 // त्वदीयाः पिप्पला नाथ त्वदीया यामिनायकाः / त्वदीया अङ्गजाश्चेति भाषन्ते कातरा रणे // 138 // 10 शून्यासना भ्रमन्त्यश्वा विमुच्य वारणान् नृपाः / कृत्वा वेषपरावर्त प्रणश्यन्ति यथा तथा // 139 // नगरभङ्ग: प्राकारः पात्यते वेगाद् ज्वाल्यन्ते सौधराशयः / छिद्यन्ते शतशो वृक्षा भिद्यन्ते च जलाशयाः // 140 // शृङ्गारहाररुचिराः परग्रहणभीरवः / झम्पां ददति कूपेषु भीरवो धृतबालकाः // 141 // अथ वणिजः-गणितज्ञो महालोभी तुन्दिलो मृदुवाक्यभृत् / गूढदत्तापहारी च स्पष्टदत्तस्ववञ्चकः // 142 // तद्यथा अपहरति गूढदत्तं प्रकटितदत्तेऽपि वदति सन्देहम् / क्रयविक्रयेऽपि लुम्पति तथापि लोके वणिक् साधुः // 143 // 15 अथ कायस्थ:-सदाक्षरोपजीवी स्यान्महाबुद्धिर्विचक्षणः / वास्तव्य-गौडभेदैश्च बहुधा परिकीर्तितः // 144 // अथ क्षत्रिय:-शश्वदस्स्रकृताभ्यासो रणविद् गुरुमत्सरः / स्वामिकार्यकृते दक्षो दानी मानी जिताहबः // 145 // शूरः संग्रामरसिको नानाविरुदभासुरः / प्रहारव्रणराजिष्णू रणे पतितपक्वरः (१प्रक्षरः) // 146 // अथ क्षपणक:-मायूरलिङ्गी निर्ग्रन्थो नित्यं केशविलुम्प(ञ्च )कः / अन्तरायविधिप्राज्ञो मलापूरितविग्रहः // 147 // अथ तपस्वी -शिवपूजारतो नित्यं भस्मभासितविग्रहः / 25 जटाजूटरतो घोरमन्त्रोच्चारमनोहरः // 148 // 1 प्रायोऽत्र वालभ्य-गोडमेदैश्च' इति पठितव्यम, बालभ्यकायस्थ-गौडकायस्थ पति रूढमेदात् ।।-सं. 2 प्रतौ तु 'तपस्विनः' इति पाठः /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy