SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ बीजन्यावर्णनपरिच्छेदः / [97 जलधौ क्षिप्यते वस्तूडुपानां च स(?निम)ज्जनम् / / हाहेति निनदोच्चारः सर्वतः स्फुरति स्फुटम् // 124 // देशोत्पातः—अट्टहासं विकुर्वन्ति देवता अश्मनिर्मिताः / कम्पन्ते च रुदन्त्युच्चैः प्रस्वेदं दधति स्फुटम् // 125 // तोरणानि पतन्न्याशु विशन्ति श्वापदाः पुरे / जलस्थानेषु नीरणा विकारो दृश्यते बहुः // 126 // नारीणां विकृतिर्गर्भे कौशिकाः पुरमध्यमाः(गाः) / आकर्षन्ते मुहुः काकाः सुरधामध्वजाञ्चलान् // 127 // भूमिकम्पोऽथ निर्घातो भूतव्यन्तरदर्शनम् / ग्रहा धूमं विमुञ्चन्ति सच्छिद्रं रविमण्डलम् // 18 // 10 शीतपादे गतरुचौ सूर्ये मन्दत्वमीयुषि / दिवा ददृशिरे तारा जनस्येवाश्रुबिन्दवः // 129 // अपर्वण्यपि सूर्येन्द्वोर्ग्रहणं दृश्यतेतराम् / वेतालभूतनगरदर्शनं चमचक्षुषाम् // 130 // कटकोत्पाताः-हारस्त्रुटति कण्ठाग्रात् मौलिः स्खलति शीर्षतः / भनक्ति पवनश्छनं खड्गः पतति कोशतः // 131 // सेनाधिपा निरुत्साहा गुडां गृह्णन्ति न द्विपाः / रजस्वला दिशः सर्वा रथक्षो(रथाक्षा)भङ्गमिश्रति // 132 // . . धाटी इतो गृह्णीत गृह्णीत हत हतेतिभाषिणः / लुण्टाकाः पदवीबन्धं कुर्वते क्रूरनिस्वनाः // 133 // ध्रियन्ते वणिजो हस्ते ज्वाल्यन्ते वृतयस्तथा / उद्दाल्यन्ते बलाद् बालाः स्फोट्यन्ते हट्टराशयः // 134 // लोहकुन्तान् भुवि क्षिप्त्वा ज्ञायन्ते निधयोऽखिलाः / भूमिगृहाणि शोध्यन्ते तथान्तरगृहाणि च // 135 // असारं त्यज्यते वस्तु सारं चैव निरीक्ष्यते / ...... बन्दिभिः प्रोह्यते भाण्डं गवां हरणपूर्वकम् // 136 // ... 13 25.
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy