________________ 10 - काव्यशिक्षा वेश्या- अर्थोपार्जनरसिका वैशिकशतसंकुला सुरतसुभगा / वीणादिवाद्यनिरता रम्भागौरीव्रतविधिज्ञा // 91 // द्यूतकारः- सत्या(त्यं)करोऽतिनिरतं खण्डाम्बरवसनमात्रपरिधानः / सर्वधूतविधिज्ञो जीणेप्रासादकृतवासः // 12 // कौपीनं वसनं कदन्नमशनं शय्या धरा पांसुरा(ला) जल्पोऽ लीलगिरः कुटुम्बक(कु)जनो वेश्यासहाया विटाः / / व्यापारः परवञ्चनानि सुहृदश्चौराः महान्तो द्विषः __ प्रायः सैष दुरोदरव्यसनिनः संसारवासक्रमः // 93 // कुलटा- निजकुलमालिन्यकरी चौर्यरता सततदत्तसंकेता / नर्मोक्तिषु प्रवीणा कामुकहृदयंगमकटाक्षा // 94 // उपाध्यायः- सर्वशास्त्रप्रवीणात्मा नानापुस्तकसंग्रही / उद्यमी बठरच्छात्रपाठकः शठतोज्झितः // 95 // भोजने शयने सक्तः समो मानापमानयोः / अपभ्रंशवचोग्राही ग्रहिल: पाठवर्जितः // 96 // 15 तद्यथा- मूर्खत्वं हि सखे ममापि रुचितं यस्मिन् यदष्टौ गुणा निश्चिन्तो बहुभोजनो बठरता रात्रौ दिवा शायकः / कार्याकार्यविचारणान्धबधिरो मानापमाने समः / ___ प्रायेणामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति // 97 / / बाल:- काकपक्षधरः कण्ठविन्यस्तव्याघ्रदं ष्ट्रिकः / 20 अव्यक्तालापसुभगो लघुघर्धरनिस्वनः // 98 // शृङ्गारादिरसोत्कर्षी लोललोचनलोभनः / नानानेपथ्यराजिष्णुर्विटपेटकलम्पटः // 99 // जराजीर्णः स्खलद्वाक्यः कम्पमानकरद्वयः / शङ्खस्पर्धीपमशिराः पलितैः फेननिर्मलैः // 10 // दन्तैरुच्चलितं व(प)लेन गलितं पाण्यहिणा कम्पितं दग्भ्यां कुड्मलितं धिया विगलितं रूपश्रिया प्रोषितम् / युवी