SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ योगी काव्यशिक्षा करे ताम्रमयं विभ्रत्कङ्कणं छत्रिकां तथा / केदारमार्गगानं च गङ्गासागरवर्णनम् // 75 // कुलघोषान्तरन्यस्तसमस्तौषधिबन्धुरः / विभूतिगैरिकालिप्तपाणिविन्यस्तखर्परः // 76 / / पारमार्थिकगीवक्ता चर्यागानपरायणः / माहेन्द्रजालनिष्णातः कृतवायुप्रवारणः // 77 // आधाराख्यं गुदे पृथ्वीचक्रं पीतं चतुर्दलम् / साधिष्ठानं लिङ्गमूले वायोधू(धू)नं च षट्दलम् // 78 // . नाभौ दशदलं श्वेतमाप्यं च मणिपूरकम् / हृदयेनाहतं रक्तमाग्नेयं द्वादशच्छदम् // 79 // स्फटिकाभं नभः पीठे (?कण्ठे) विशुद्ध षोडशच्छदम् / लम्बिकायां तु द्वादशपत्रं चेत्यमृतोद्भवम् // 8 // आज्ञाख्यं द्विदलं पञ्चभूतवर्णमयं भ्रुवोः / ब्रह्मरन्ध्रे सोमचक्रं षोडशच्छदमष्टमम् // 81 // तत्राद्यत्रिकमौर्खास्यं पञ्चाधो वदनान्य(द)थ / यदात्मध्यानमेतेषु तन्मुक्तेः करणं विदुः // 82 // . आधाराच्च विनि[:]श(स)त्य नाभिपद्मं प्रवेष्टय च / ऊर्ध्वं विनिर्गता नाडी सुष्मणा(षुम्णा) पृष्ठमार्गतः // 83 // तन्तुमूलनिभा शक्तिर्ध्याता सर्पविषापहा / संयमो नियमश्चैव करणं पुनरासनम् // 84 // प्राणायामः प्राणयामः श्वासप्रश्वा[स] रोधनम् / प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः // 85 // धारणा [तु] क्वचिद् ध्येये चित्तस्य स्थिरबन्धनम् / ध्यानं च विषये तस्मिन्नेकप्रत्ययसंहतिः // 86 // समाधिस्तु तदेवार्थमात्राभासनरूपकम् / एवं योगो यमाद्यङ्गैरष्टभिः सम्मतोऽष्टधा // 87 // [अभिधानचिन्तामणि, 83-85 ] 15
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy