SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ॥ सवृत्तिपिण्डनियुक्तिः ॥ कुलए उ गाहा। व्याख्या- तुसद्दो णियमसंभवविसेसणत्थे। चउब्भागो सेतिया। सेसं कंठं॥४॥ सो य च्छविहो इमो णाम-ठवणापिंडो दव्वे खेत्ते य काल-भावे य। एसो खलु पिंडस्सा निक्खेवो छव्विहो होइ॥५॥ णाम-ठवणापिंडो गाहा। समुदायार्थः पाठसिद्धः। अवयवार्थं तु ग्रन्थकार एव यथावसरं वक्ष्यति॥५॥ तत्राद्यद्वारावयवार्थं व्याचिख्यासयाह गोण्णं समयकयं वा जं वावि हवेज तदुभएण कयं। तं बेंति नामपिंडं ठवणापिंडं अतो वोच्छं॥६॥ गोण्णं गाहा। व्याख्या- गुणनिष्पण्णं गौणं, समयेन कृतं समयकृतं, समयो त्ति वा सिद्धंतो त्ति वा संकेतो त्ति वा परिभास त्ति वा एगटुं, इह पुण सिद्धंतो घेप्पति। वाशब्दः सामान्यतो नामनिक्षेपप्ररूपणायां द्रव्य-जाति-गुण-क्रियानिमित्तगौणाभिधानप्रदर्शनार्थः, द्रव्यनिमित्तं विषाणीत्यादि। जं वावि हवेज्ज तदुभयेण कयंति गौणसमयोभयेण, वाशब्दा-ऽपिशब्दार्थं तु वक्ष्यति भाष्यकार एव 'गोण्णसमयातिरित्तमि' (गा०११) त्यादिना। एवं ताव ओघेण णामलक्खणं। इह तु णामणामवतोरभेदोपचाराद् इत्थम्भूतनामाभिधेयो यस्तं ब्रुवते नामपिण्डम्, पूर्वाचार्या इति गम्यते। 'ठवणापिंडं अतो वोच्छं'इत्यस्य गाथावयवस्य नियुक्तिगाथयैव 'अक्खे वराडए वे' (गा०१३) त्यनया सह योग इति गाथाक्षरार्थः॥६॥ भावार्थं तु भाष्यकार एव वक्ष्यति। तथा चाह गुणणिप्फण्णं गोण्णं तं चेव जहत्थमत्थवी बेंति। तं पुण खवणो जलणो तवणो पवणो पदीवो य॥७॥ गुणणिप्फण्णं गोण्णं गाहा। णिगदसिद्धा, नवरमियं सामान्यनामनिरूपणायां अवगन्तव्येति॥७॥ अधिकृतं पुनः पिण्डमधिकृत्याह 'पिंडण बहुदव्वाणं पडिपक्खेणावि जत्थ पिंडक्खा। सो समयकओ पिंडो जह सुत्तं पिंडपडियादि॥८॥ पिंडण गाहा। व्याख्या- पिण्डनं प्रभूतद्रव्याणां सेवा-खण्ड-चतुर्जातकादीनाम्, पिण्डोऽभिधीयत इति वाक्यशेषः, एष गौणः। ___ तथा इत्थम्भूतपिण्डप्रतिपक्षणाऽपि यत्र द्रव्यादौ पिण्डाऽऽख्या = पिण्डाऽभिधानं सः समयकृतः पिण्डः। यथा सूत्रं आचाराने(टि०) १. ०लक्षणं जि१॥ २. वोच्छामीत्य० जि।। ३. अस्या गाथायाः पूर्वं मूलादर्शेषु अधिका गाथोपलभ्यते। सा चेयम्'अण्णं पि अस्थि णामं न केवलं परिभासियं तं तु। जह देवदत्त-सीहग-गोपालिय-इदंगोवादी॥' ४. न्याई खं० विना॥ (वि०टि०),. चतुर्जातक - जायफल इति भाषायाम्।।
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy