SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १७ अनुक्रमः पृष्ठाङ्क: or our m m mm m » ४-५ u r ७-८ गाथाक्रमाङ्कः विषयः पिण्डनिर्युक्तेः अर्थाधिकारसूचिका सङ्ग्रहगाथा पिण्डशब्दस्य एकार्थिकानि (१२) पिण्डशब्दनिक्षेपस्य प्रतिज्ञा कुलकचतुर्भागन्यायेन षट्के चतुष्कम् पिण्डशब्दस्य षड् निक्षेपाः ६-१२ गौण-समय-तदुभय-उभयातिरिक्तकृतानि नामानि, तस्य स्वरूपं सिद्धिश्च १३-१४ स्थापनापिण्डस्य विवरणम् १५-१६ द्रव्यपिण्डस्य भेद-प्रभेदाः (३) (९) १७-१८ सचित्तपृथिवीकायस्य द्वैविध्यम् १९ मिश्रपृथिवीकायः २०-२२ शीतोष्णादिना पृथिवीकायस्य अचित्तत्वम्, तस्य प्रयोजनम् २३-२४ सचित्ताप्कायस्य द्वैविध्यम् २५ मिश्राप्कायः २६-२८ अनादेशत्रिकम्, तद्रूषणानि शीतोष्णादिनाऽचित्तः अप्कायस्य प्रयोजनम् ऋतुबद्धे वस्त्रधावने दोषाः वर्षास्वधावने दोषाः वर्षाया अर्वाक् सर्वोपधेः क्षालनम्, जघन्यतः पात्रनिर्योगस्य आचार्यादीनां उपधेः पुनः पुनः धावनम् ३५-३८ अविश्राम्याणां उपधीनां नामानि ३९-४२ विश्रामणाविधिः ४३-४५ धावनविधिः सचित्ततेजस्कायस्य द्वैविध्यम् मिश्रतेजस्कायः अचित्ततेजस्कायः ४९-५० सचित्तवायुकायस्य द्वैविध्यं अचित्तवायुकायस्य प्रकारः (५) ५२-५६ दृत्यादिवातस्याचित्तादित्वे क्षेत्र-कालविचारः yuvarono २९ ३१ ००० ११-१२ ४६ به سه سه سه १४ १४-१५
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy