SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ॥ दायकदोषनिरूपणम् ॥ ते चेवोगाहंती संघट्टंतारभंती य ॥ ६११ ॥ छक्काय० गाहा। व्याख्या- षट्कायव्यग्रहस्ता श्रमणार्थं निक्षिप्य तानेव षट्कायान्, अवगाहमाना तानेव, पादाभ्यां सङ्घट्टयन्ती तानेव, आरभमाणा च तानेवेति गाथार्थः ॥६११॥, संसत्तेण ये दव्वेण लित्तहत्था य लित्तमत्ता य । उव्वत्तंती साहारणं च देंती य चोरियगं ॥ ६१२ ॥ संसत्तेण गाहा । व्याख्या- संसक्तेन द्रव्येण लिप्तहस्ता च लिप्तमात्रा च पिठरकाद्येपवर्त्य ददती, साधारणं ददती चोरितकं च ददतीति गाथार्थः ॥ ६१२॥ पाहुडियं च ठवेंती सपच्चवाया परं च उद्दिस्स । आभोगमणाभोगेण दलंती वज्जणिज्जा तु॥६१३॥ १४७ पाहुडियं गाहा । व्याख्या - प्राभृतिकां च स्थापयन्ती, सप्रत्यपाया दात्री, परं चोद्दिश्य यत् स्थापितं तद्ददती, आभोगेनाशुद्धं ददेती अनाभोगेन वा 'दलंती 'ति ददती वर्जनीया त्विति गाथार्थः॥६१३॥ एतेसि दायगाणं गहणं केसिंचि होदि भइयव्वं । केसिंची अग्गहणं तव्विवरीए भवे गहणं ॥ ६१४ ॥ एतेसिं गाहा। व्याख्या– एतेषां दायकानां मध्ये ग्रहणं केषाञ्चिद् भवति भाज्यं केषाञ्चिदग्रहणं तद्वैपरीत्ये सति भवेद् ग्रहणमिति गाथार्थः ॥ ६१४॥ बालाद् ग्रहणे दोषानाहकप्पट्ठिग अप्पाहण दिण्णे अण्णोण्णगहण पज्जत्तं । खंतिय मग्गण दिण्णे उड्डाह पदोस चारभडा ॥ ६१५ ॥ कप्पट्ठिय गाहा। अस्या अर्थः कथानकादवसेयस्तच्चेदम् - काइ भद्दिगा अगारी “समणाणं भिक्खं देज्जासु” त्ति अप्पाहिऊण कप्पट्ठियं गता खेत्तं । आगतो भिक्खट्ठा साहू । दिण्णं ताए णिरवसेसमोदणाणि । अवरण्हे समागता खंतिया, मग्गिया कप्पट्ठिया भोयणट्ठमोदणं । तीए संलत्तं “दिण्णो साहूस्स सव्वो”। "सुटु दिण्णो, आणेहि कुसणं"। "तं पि तस्सेव दिण्णं "। एवं खीर - दहि- तक्क - पूयलियाई जाव अंबिलं ति मग्गिज्जंतीए साहियं कप्पट्ठियाए “दिण्णं सयलं समणस्स” त्ति । तओ रुट्ठा सा अगारी भणति “किं सलं दिणं ?” । सा भणइ - “ सो मग्गइ "त्ति । पच्छा सा तं कलहमाणी आयरियसगासं गया। साहितं सूरिणो जहा- “साहुणा मे घरं सव्वं विलोलियं" ति । ततो तीए समक्खमायरिएणं उवगरणाइ उद्दालेउं णिच्छूब्भंतो सो णिवारिओ तीए त्ति । एवं बालाद् गृह्यमाणे उड्डाहः प्रद्वेषः “ चारभटा एत” इति प्रवादः स्यात्, अतो बालान्न ग्राह्यमिति (टि०) १. तु खं० ॥ २. ०द्यपवृत्य ला० ॥ ३. वायं खं० ॥ ४. ०रं समुद्दि० जे१ ॥ ५. ०दतीति अ० जि१ ॥ ६. भयणा उखं० ॥ ७. ०चि तु अ० खं० ॥ ८. ट्ठिए जे२ ॥ (वि०टि० ) . अप्पाहिऊण = संदिश्य इति मलय० ॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy