SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ॥ ग्रहणैषणानिरूपणम् ॥ वक्ष्यमाणलक्षणा भवति ग्रहणमेवं पिण्डस्य तुशब्दस्तु एवमर्थ इति गाथार्थः॥५५०॥ ___ तत्रोद्गमदोषा गृहिसमुत्थाः कथिताः; उत्पादना-ग्रहणैषणादोषाणां समुत्थानं कुतो भवतीति ? आह उप्पायणाए दोसा साहुओ समुट्ठिए वियाणाहि। गहणेसाए दोसे आय-परसमुट्ठिए वोच्छं ॥५५१॥ उप्पायणा० गाहा। (व्याख्या-) उत्पादनाया दोषान् साधुसकाशात् समुत्थितान् विजानीहि; ग्रहणैषणाया दोषान् आत्म-परसमुत्थितान् वक्ष्य इति गाथार्थः॥५५१॥ ग्रहणैषणादोषानां दशानां विशेषतो विषयविभागमाह दोण्णि उ साहुसमुत्था संकिय तह भावतो य अपरिणयं। सेप्ता अट्ठ वि नियमा गिहिणो य समुट्ठिए जाण॥५५२॥ दोण्णि उ गाहा। व्याख्या-द्वौ तु साधुसमुत्थौ दोषौ, कौ पुनस्तौ ? इत्याह- शङ्कितदोषस्तथा भावतश्चापरिणतदोष इति; शेषान् अष्टावपि दोषान्नियमाद् गृहस्थात्मसमुत्थितान् जानीहीति गाथार्थः॥५५२॥ ग्रहणैषणाया निक्षेपार्थमाह नाम-ठवणा-दविए भावे गहणेसणा मुणेयव्वा। क्वे वाणरजूहं भावंमि य दसपया होंति ॥५५३॥ ___णामं० गाहा। व्याख्या- नाम-स्थापना-द्रव्य-भावविषया ग्रहणैषणा ज्ञातव्या। तत्र नामस्थापने क्षुण्णत्वाद् अनादृत्य द्रव्यग्रहणैषणामाह- द्रव्यग्रहणैषणायां वानरयूथमुदाहरणं 'भावम्मि य' त्ति भावग्रहणैषणायां दरापदानि शङ्कितादीनि भवन्तीति गाथार्थः॥५५३॥ वानरयूथोदाहरणप्रदर्शनार्थमाह परेसडियपंडुपत्तं वणसंडं दछ अण्णहिं पेसे। जूहूवई पडियरिए जूहेण समं तहिं गच्छे॥५५४॥ परिसडिय० गाहा। व्याख्या- परिशटितपाण्डुपत्रं वनखण्डं दृष्ट्वाऽन्यत्र प्रेषयेत् यूथपतिः, प्रेषितवानरप्रतिजाारिते यूथेन समं तत्र ‘गच्छेदिति गतवान्, भूते 'लिड्' इति गाथार्थः॥५५४॥ स्थमेवालोएउं जूहवई तं वणं समंतेणं। वियरइ तेसि पयारं चरिऊण य ते दहं गच्छे॥५५५॥ सयमेव० गाा। व्याख्या- स्वयमेवालोक्य यूथपतिस्तद् वनं समन्ताद् वितरति = ददाति तेभ्यो वानरेभ्यः प्रचारम् = फलितवनखण्डे यथेष्टभ्रमणमित्यर्थः; चरित्वा च ते वानरा यूथाधिपतिसहिता (टि०) १. ०सा सोनस साधूसमुत्थिया भणिता खं०॥ २. ०णाइ दो० खं० जे१ विना॥ ३. गिहि-साहूसमुट्टिते वो० खं०॥ ४. हियाण समु० ख० जे१,२॥ ५. दृष्टा जि०॥ ६. प्रेरितवानरप्रतितेः यू० जि१॥ ७. तेसु ॥२॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy