SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ णिग्गमण गाधा। व्याख्या - साधुनिर्गमनमार्गे देवकुलादौ दानं द्विजातिभ्यः, सञ्ज्ञाकारणनिर्गतसाधोः प्रदानम्, तेन कथिते शेषसाधुभिश्च गृहीतं दातारश्च केचनो ददत्यन्ये निकृत्या वारयन्तीति गाथार्थः॥३६५॥ ९० भुंजण अजीरपुरिमडगादि अच्छंति भुत्तसेसं वा। आगम निसीहिगादि ण भुंजते सावगासंका ॥ ३६६ ॥ भुंजण गाहा । व्याख्या - तदाहृतं कैश्चित् भुक्तं अन्ये त्वजीर्णप्रत्याख्यातपुरिमार्द्धिकादयोऽभुक्तास्तिष्ठन्ति भुक्तशेषं वा तिष्ठति । अत्रान्तरे दातृश्रावकागमनं निषेधिकाकरणादिना ज्ञात्वा न भुञ्जते दातृश्रावकमायाऽऽशङ्कयेति गाथार्थः ॥ ३६६॥ अर्द्धभुक्ते चायं विधिः– उक्खित्तं णिक्खिप्पइ आसगतं मल्लगम्मि पासगते । खामित्त गया सड्ढा ते वि य सुद्धा असढभावा ॥ ३६७॥ उक्खित्तं गाहा स्पष्टार्था ॥ ३६७ || स्वग्रामाभ्याहृतनिशीथमाह २० णीयं पहेणगं मे अमुगत्थ गयाए संखडीए वा । वंदणगट्ठ पविट्ठा देइ तयं पट्ठिय नियत्ता ॥ ३६८ ॥ णीयं गाहा । व्याख्या - "नीतं प्रहेणकं मया अमुकत्र न च गृहीतम्, सखडीगतया वा न भुक्तमुद्धृतमानीतं वन्दनार्थमिह प्रविष्टे”ति श्राविका साधूनिदमाह । ततः कतिचित्पदानि दत्त्वा निवृत्त्योक्तं— “यदि कल्पनीयं गृह्णीध्वम्” ॥३६८॥ प्रकारान्तरेणेदमाह लद्धं पहेणगं वा नियगाणं नेच्छियं व तं तेहिं। सागारि सयज्झिए वा पडिकुट्ठा संखडे रुट्ठा ॥३६९॥ लद्धं गाहा। व्याख्या- शय्यातरीगृहे 'सयज्झिय' त्ति प्रातिवेशिनी मातृस्थानेन प्रहेणकमानीतवती तया च प्रतिषिद्धा असङ्खडं कृत्वा रुष्टा निर्गच्छन्ती साधूनाह- “यदि कल्पनीयं ततो गृह्णीध्वमि’”ति॥३६९॥ एयं तु अणाचिणं दुविहं पि य आहडं समक्खायं । आइण्णं पिय दुविहं देसे तह देसदेसे य ॥ ३७० ॥ एयं तु गाहा । व्याख्या- एत (द्) द्विविधमप्यनाचरितं स्वग्राम - परग्रामनिशीथाभ्याहृतं समाख्यातम्। गाथापश्चार्द्धेन निशीथाभ्याहृतमाचरितमाह- आचरितमपि द्विविधं देशविषयं देशदेशविषयं चेति (टि०) १. श्रुतं ला० ॥ २. लद्धं जे४ भां० ॥ ३. ०नेवमाह जि० जि१ ॥ ४. गृहीतं जि१ ॥ ५. नीयं भां० जे४ ॥ ६. ०वती भवती तया जि१ ॥ 11 (वि०टि० ) . मलयगिरिसूरिमतेन तथा वीरगणिमतेन 'लद्धं' इति पाठः, सन्दर्भानुसारेण अस्माकं स पाठः सम्यग् भाति । *. . मलयगिरिसूरिमतेन तथा वीरगणिमतेन 'नीयं' इति पाठः, स पाठः प्रकरणानुसारेण अस्माकं समीचिनं आभाति ॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy