SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि सत्योऽपि लब्धयः शेषास्त्वयि नार्थक्रियाकृतः । कृतकृत्ये बहिर्द्रव्यसंबन्धो हि निरर्थकः ॥ ३७ ॥ एवं प्राया गुणा नाथ भवतोऽनन्तधा मताः । तानहं लेशतोऽपीश न स्तोतुमलमल्पधीः ॥ ३८ ॥ तदास्तां ते गुणस्तोत्रं नाममात्रं च कीर्तितम् । पुनाति नस्ततो देव त्वन्नामोद्देशतः श्रिताः ॥ ३९ ॥ हिरण्यगर्भमाहुस्त्वां यतो वृष्टिर्हिरण्मयी । गर्भावतरणे नाथ प्रादुरासीत्तदाद्भुता ॥ ४० ॥ वृषभोऽसि सुरैर्वृष्टरत्नवर्ष: स्वसम्भवे । जन्माभिषिक्तये मेरुं मृष्टवान्वृषभोऽप्यसि ॥ ४१ ॥ अशेषज्ञेयसंक्रान्तज्ञानमूर्तिर्यतो भवान् । अतः सर्वगतं प्राहुस्त्वां देव परमर्षयः ॥ ४२ ॥ त्वयीत्यादीनि नामानि विभ्रत्यन्वर्थतां यतः । ततोऽसि त्वं जगज्ज्येष्ठः परमेष्ठो सनातनः ॥ ४३ ॥ त्वद्भक्तिचोदितामेनां मामिकां धियमक्षमः । धर्तुं स्तुतिपथे तेऽद्य प्रवृत्तोऽस्म्येवमक्षर ॥ ४४ ॥ त्वयोपदर्शितं मार्गमुपास्य शिवमीप्सितः । त्वां देवमित्युपासीनान् प्रसीदानुगृहाण नः ॥ ४५ ॥ भवन्तमित्यभिष्टुत्य विष्टपातिगवैभवम् । त्वय्येव भक्तिकृशां प्रार्थये नान्यदर्थये ॥ ४६ ॥ १५५
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy