SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १४० बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा निर्बन्धुभ्रष्टभाग्योऽयं निःसरन् योगतः प्रभुः । त्वां विनेति प्रभो प्रीत प्रसीद प्राणिवत्सल ॥ १२ ॥ तावदेव निमञ्जन्ति जन्तवोऽस्मिन् भवाम्बुधौ । यावत्त्वदंहितकासि [न] श्रयन्ति जिनोत्तम ॥ १३ ॥ एकोऽपि यैनमस्कारश्चके नाथ तवाञ्जसा । संसार-पारावारस्य तेऽपि पारं परं गताः ॥ १४ ॥ इत्येवं श्रीक्रमालीढं जन्तु-त्राण-परायण । देहि मह्यं शिवे वासं देहि सूरिनतक्रम ॥ १५ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy