________________
(२१) पूज्यपाददेवनन्दीकृता 'श्रीनिर्वाणभूमिस्तुतिः'
(प्रायः ईस्वी ६३५-६८०) (वसन्ततिलकावृत्तम्)
यत्रार्हतां गणभृतां श्रुतपारगाणां
निर्वाणभूमिरिह भारतवर्षजानाम् । तामद्य शुद्धमनसा क्रियया वचोभिः
संस्तोतुमुद्यतमतिः परिणौमि भक्त्या ॥ १ ॥ कैलासशैलशिखरे परिनिर्वतोऽसौ
शैलेशिभावमुपपद्यवृषो महात्मा । चम्पापुरे च वसुपूज्यसुतः सुधीमान्
सिद्धि परामुपगतो गतरागबन्धः ॥ २ ॥ यत्प्रार्थ्यते शिवमयं विबुधेश्वराद्यैः
पाखण्डिभिश्च परमार्थगवेषशीलैः । नष्टाष्टकर्मसमये तदरिष्टनेमिः ।
संप्राप्तवान् क्षितिधरे बृहदूर्जयन्ते ॥ ३ ॥ पावापुरस्य बहिरुन्नतभूमिदेशे
पद्मोत्पलाकुलवतां सरसां हि मध्ये । श्रीवर्द्धमानजिनदेव इति प्रतीतो ।
निर्वाणमाप भगवान्प्रविधतपाप्मा ॥ ४ ॥ शेषास्तु ते जिनवरा जितमोहमल्ला
ज्ञानार्कभूरिकिरणैरवभास्य लोकान् । स्थानं परं निरवधारितसौख्यनिष्ठं
सम्मेदपर्वततले समवापुरीशाः ॥ ५ ॥ आद्यश्चतुर्दशदिनैर्विनिवृत्तयोगः
षष्ठेन निष्ठितकृतिर्जिनवर्द्धमानः । शेषा विधूतघनकर्मनिबद्धपाशाः
मासेन ते यतिवरास्त्वभवन्वियोगाः ॥ ६ ॥