SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ( १० ) सम्भवतः श्रीजटासिंहनन्दीकृता 'श्रीजिनेन्द्रस्तुतिः ' (प्राय: सप्तमशताब्द्या: तृतीयचरणम्) ( पृथ्वीछन्दः) अताम्रनयनोत्पलं सकलकोपवह्नेर्जयात् कटाक्षशरमोक्षहीनमविकारतोद्रेकतः । विषादमदहानित: प्रहसितायमानं सदा मुखं कथयतीव ते हृदयशुद्धिमात्यन्तिकीम् ॥ १ ॥ निराभरणभासुरं विगतरागवे गोदयात् निरंबरमनोहरं प्रकृतिरूपनिर्दोषतः । निरायुधसुनिर्भयं विगतहिंस्यहिंसाक्रमात् निरामिषसुतृप्तिमद्विविधवेदनानां क्षयात् ॥ २ ॥ मितस्थितनखांगजं गतरजोमलस्पर्शनम् नवांबुरुहचंदनप्रतिमदिव्यगंधोदयम् । रवीन्दुकुलिशादिदिव्यबहुलक्षणालंकृतम् दिवाकरसहस्त्रभासुरमपीक्षणानां प्रियम् ॥ ३ ॥ हितार्थपरिपंथिभिः प्रबलरागमोहादिभिः कलंकितमना जनो यदभिवीक्ष्य शोशुध्यते । सदाभिमुखमेव यज्जगति पश्यतां सर्वतः शरद्विमलचन्द्रमण्डलमिवोत्थितं दृश्यते ॥ ४ ॥ तदेतदमरेश्वरप्रचलमौलिमालामणि स्फुरत्किरणचुम्बनीयचरणारविन्दद्वयम् । पुनातु भगवज्जिनेन्द्र तव रूपमन्धीकृतम् जगत्सकलमन्यतीर्थगुरुरूपदोषोदयैः ॥ ५ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy