SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ (९) सम्भवतः श्रीजटासिंहनन्दीकृता 'श्रीत्रिस्तुतिः' (प्रायः ईस्वी सप्तमशताब्द्याः तृतीयचरणम्) (पृथ्वीछन्दः) जयति भगवान् हेमाम्भोजप्रचारविजृम्भिता वमरमुकुटच्छायोद्गीर्णप्रभापरिचुम्बितौ । कलुषहृदया मानोभ्रान्ताः परस्परवैरिणः विगतकलुषाः पादौ यस्य प्रपद्य विशश्वसुः ॥ १ ॥ तदनु जयति श्रेयान्धर्मः प्रवृद्धमहोदयः । कुगतिविपथक्लेशाद्योसौ विपाशयति प्रजाः ॥ परिणतनयस्यांगीभावाद्विविक्तविकल्पितम् । भवतु भवतस्त्रातृ त्रेधा जिनेन्द्रवचोऽमृतम् ॥ २ ॥ तदनु जयताज्जैनी वित्तिः प्रभङ्गतरङ्गिणी । प्रभवविगमध्रौव्यद्रव्यस्वभावविभाविनी ॥ निरुपमसुखस्येदं द्वारं विघट्य निरर्गलम् । विगतरजसं मोक्षं देयान्निरत्ययमव्ययम् ॥ ३ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy