SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ६८ बृहद् - निर्ग्रन्थ-स्तुतिमणिमञ्जूषा बभार पद्मां च सरस्वतीं च भवान् पुरस्तात्प्रतिमुक्तिलक्ष्म्याः । सरस्वतीमेव समग्रशोभां सर्वज्ञलक्ष्मीं ज्वलितां विमुक्तः ॥ २७ ॥ शरीररश्मिप्रसरः प्रभोस्ते बालार्करश्मिच्छविराऽऽलिलेप । नराऽमराऽऽकीर्णसभां प्रभा वा शैलस्य पद्माभमणेः स्वसानुम् ॥ २८ ॥ नभस्तलं पल्लवयन्निव त्वं सहस्रपत्राऽम्बुजगर्भचारै: । पादाऽम्बुजैः पातितमारदर्पो भूमौ प्रजानां विजह भूत्यै ? ॥ २९ ॥ गुणाम्बुधेर्विप्रुषमप्यजस्त्रं नाऽऽखण्डलः स्तोतुमलं तवर्षेः । प्रागेव माक्किमुताऽतिभक्तिर्मां बालमालापयतीदमित्थम् ॥ ३० ॥ ( उपजाति) स्वास्थ्यं यदात्यन्तिकमेष पुंसां स्वार्थो न भोगः परिभङ्गरात्मा । तृषोऽनुषङ्गान्न च तापशान्तिरितीदमाख्यद्भगवान् सुपार्श्वः ॥ ३१ ॥ अजङ्गगमं जङ्गमनेययन्त्रं यथा तथा जीवधृतं शरीरम् । बीभत्स पूति क्षयि तापकं च स्नेहो वृथाऽत्रेति हितं त्वमाख्यः ॥ ३२ ॥ अलङ्घ्यशक्तिर्भवितव्यतेयं हेतुद्वयाऽऽविष्कृतकार्यलिङ्गा । अनीश्वरो जन्तुरहंक्रियार्त्तः संहृत्य कार्येष्विति साध्ववादीः ॥ ३३ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy