SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ५२ दैत्याङ्गनातिलकनिष्ठुरवज्रदीप्तौ शक्रे सुरौधमुकुटार्चितपादपीठे । तिर्यक्षु च स्वकृतकर्मफलेश्वरेषु तद्वाक्यपूतमनसां न विकल्पखेदः ॥ २१ ॥ बृहद् - निर्ग्रन्थ-स्तुतिमणिमञ्जूषा यैरेव हेतुभिरनिश्चयवत्सलानां सत्त्वेष्वनर्थविदुषां करुणापदेशः । तैरेव ते जिन ! वचस्स्वपरोक्षतत्त्वा माध्यस्थ्यशुद्धमनसः शिवमाप्नुवन्ति ॥ २२ ॥ एकान्तनिर्गुण ! भवन्तमुपेत्य सन्तो यत्नार्जितानपि गुणाञ्जहति क्षणेन । क्लीबादरस्त्वयि पुनर्व्यसनोल्बणानि भुङ्क्ते चिरं गुणफलानि हि तापनष्टः ॥ २३ ॥ कुर्वन् न मारमुपयाति न चाप्यकुर्वन् नास्यात्मनः शिवमहद् धैर्यबलं निधानम् । वेदन् तमेवमवसादितवेदमत्त्वाद् भूयो न दुःखगहनेषु वनेषु शेते ॥ २४ ॥ कर्त्ता न कर्मफलभुग् न च कर्मनाशः कर्त्रन्तरेऽपि च न कर्मफलोदयोऽस्ति । कर्त्ता च कर्मफलमेव स चाप्यनाद्य स्त्वद्वाक्यनीतिरियमप्रगताऽन्यतीयैः ॥ २५ ॥ भीरोः सतस्तव कथं त्वमरेश्वरोऽसौ वीरोऽयमित्यनवधाय चकार नाम । मृत्योर्न हस्तपथमेत्य बिभेति वीरस्तवं तस्य गोचरमपि व्यतियाय लीनः ॥ २६ ॥ नादित्यगर्वजमहस्तव किञ्चिदस्ति नापि क्षपा शशिमयूखशुचिप्रहासा । रात्रिंदिनान्यथ च पश्यसि तुल्यकालं कालत्रयोत्पथगतोऽप्यनतीतकालः ॥ २७ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy