SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ श्राद्धपाकाहस्त्रीणामभिधानम् । वर्णानां तु त्रिधा वृत्तिरुत्तमा मध्यमाऽधमा । हासपुण्यफलांशस्य क्रमात्तद्धनदानलः (तः) ॥४८ धनं चिकित्सासंबन्धि ग्रामयाच(ज)कगायिनी(नाम्) । कथं त्व (या) च समानोतमग्राह्यं पितृकर्मणि ॥४६ चित्रकृन्नटवेश्यानां धारकार(रे)क्षमदिनाम् । स्वस्त्या अपि न तद्ग्राह्यं धनं कथककूटयोः ।।५० मूल्यश्चिकित्सां कुरुते कथां चित्रां तनोति यः । गीतं गायति भृत्यर्थं विप्रः सन्प्लवगो मतः ॥५१ युगधर्मेण वर्णानां धनं ग्राह्यं द्विजातिभिः । प्रकृतिना परिस्वस्त्या न्यायागतमथो यदि ॥५२ सरित्समुद्रतोयैक्ये वापीकूपसरित्तटे। देवजुष्टं च संप्राप्ते देशे श्राद्ध गृहान्तरे ॥५३ धात्रीविल्यवटाश्वत्थमुनिचंत्यगजावि(न्वि)ना । श्राद्धं छायासु कर्तव्यं प्रासादाद्री महावने ॥५४ न गहं गहमित्याहुर्गृहिणी गृहमुच्यते । गृहे तिष्टति सा यावत्तावत्तीर्थसमं गृहम् ।।५५ पत्नी पाकं यदा कुर्यात्पुत्रः पुष्पकुशान्हरेत । किं गयायां यदि श्राद्धं स्वकाले स्वगृहे भवेत् ॥५६ स्वगोत्रा सुभगा नारी भ्रातृभर्तृसुतान्विता । गुरुशुश्रूषणोपेता पित्रन्नं कर्तुमर्हति ॥५७ । आचार्यानी मातुलानी पितृमातृस्वसा स्वसा। एता ह्यविधवा कुर्युः पितृपाकं सुता स्नुपा ॥५८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy