________________
१६६८
प्रजापतिस्मृतिः। श्राद्धान्यनेकशः सन्ति पुराणोक्तानि वै रुचे !। फलप्रदानि सर्वाणि तेषामग्यो महालयः ॥३७ सत्यवाक् शुद्धचेता यः सत्यव्रतपरायणः । नित्यं धर्मरतः शान्तः स भिन्नालापवर्जितः॥३८ अद्रोहोऽस्तेयकर्मा च सर्वप्राणिहिते रतः । स्वस्त्रीरतः सविनया (यो) नयचक्षुरकर्कशः॥३६ पितृमातृवचःकर्ता गुरुवृद्धपराष्टि (ति) कः । श्रद्धालुर्वेदशास्त्रज्ञः क्रियावान्भेक्ष्य (क्ष) जीवकः ॥४० स तु श्राद्धं यदा कुर्यात्पत्रपाकेन सद्विजैः । तदा श्राद्धसहस्रयत्प्रीतिस्तजायते भृशम् ॥४१ तियङ्मनुष्ययोनौ हि को भेदः क्षुत्तृषा समाः । सत्यवाङ्मानुषो धर्मः सुखं दुखं समं स्मृतम् ॥४२ भैश्यं (क्षं) द्रव्यं हि विप्राणां क्षत्रियाणां प्रजार्पितम् । वैश्यानां कृषिवाणिज्यं शूद्राणां सेवयाऽऽगतम् ॥४३ धनं पवित्रं विप्राणामस्ति तीर्थसमर्पितम् । तर्पयेत्तन वै देवान्मृतान्पितृगणातिथीन् ॥४४ म्वम्ति वाच्य द्विजैनीतं धनं दुष्टप्रतिग्रहम् । अग्नितीर्थेषु पतितं सद्यो याति पवित्रताम् ।।४५ अयाचितं धनं पूतं शुक्लवृत्त्या समागतम् । विवाहलब्धं वेजिनं (विजितं) पैत्रं(पित्रयं)शिष्यनिवेदितम् ।।४६ ब्राह्मणः क्षत्रियविशां जीव्यवृत्ति समाश्रयेत् । स्ववृत्तरुपहानित्वान्न श्ववृत्त्या (त्ति) कदाचन ॥४७