________________
ऽध्यायः] गायत्रीमन्त्रपुरश्चरणवर्णनम् । केचिधुताशं वदवं वदन्ति सावित्रिदेव्योः श्रुतितत्वविज्ञाः। इदं च वक्वं सकलामराणामित्येवया व्याप्तमशेषमेतत् ॥१० भूरादिकेन त्रितयेन पादं पादं च वेदत्रितयेन चास्याः। प्राणादिकेन त्रितयेन पादं पादैनिभिर्व्याप्तमशेषमस्याः॥११ यस्तुर्यमस्या द्विज ब्रेत्ति पादं स वेत्ति विद्वन् परमं पदं तु । व्याप्तिःपराज्या:सकलापि चैषा यो वेत्ति चैनां सतु वित्तमःस्यात् ।।
गायत्री यो न जानाति ज्ञात्वा नैव उपासयेत् । वामधारकमात्रोऽसौ न विप्रो वृषलो हि सः॥१३ किं वेदैः पटितैः सर्वैः सेविहास-पुराणकैः । साङ्गैः सावित्रिहीनेन न विप्रत्वमवा' यते ॥१४ गायत्रीमेव यो ज्ञात्वा सम्यगभ्यसते पुनः । इहामुत्र च पूज्योऽसौ ब्रह्मलोकमवाप्नुयात् ।।१५ गायत्री च तथा वेदा ब्रह्मणा तुलिताः पुरा । वेदेभ्योऽपि षडङ्गेभ्यो गायत्र्य तिगरीयसी ॥१६ यदक्षरेषु दैवत्यं चतुर्विंशविषूच्यते । संन्यासं यद्विबोधेन कुर्वन् ब्रह्मत्वमाप्नुयात् ।।१५ जानीयादक्षरं देव्याः प्रथमं त्वाशुशुक्षणम् । प्राभञ्जनं द्वितीयं तु तृतीयं शशिदैवतम् ॥१८ विद्युतश्च तुरीयं तु पञ्चमं तु यमस्य च । षष्ठं तु वारणं तत्त्वं सप्तमं तु बृहस्पतेः ॥१६ पार्जन्यमष्टमं तत्त्वं नवमं चेन्द्रदैवतम् । गान्धर्व दशमं विद्यावाष्ट्रमेकादशं तथा ॥२०