SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ बहसराशसमतिः। ॥ चतुर्थोध्यायः ॥ गायत्रीमन्त्रपुरश्चरणवर्णनम् । गायत्र्याः संप्रवक्ष्यामि देवादि क्रमेण तु । अक्षराणां च विन्यासं तेषां चैव तु देवताः ॥१ जप्ये यथाविधा कार्या यथारूपा च साऽर्चने । होमे यथा च कर्तव्या यथा वा चाऽऽभिचारिके ॥२ यत् फलं जपहोमादौ यदर्थ अप्यते तु सा । यातव्या च यथा देवी यथावत्तन्निबोधत ॥३ गायत्री तु परं तवं गायत्री परमा गतिः । सर्वाऽमरैरियं ध्याता सर्व व्याप्त तया जगत् ॥४ उत्पायवे त्रिपादायाः पुनस्तस्यां विशेदिदम् । गायत्री प्रकृतिईया ॐकारः पुरुषः स्मृतः ॥५ एतयोरेव संयोगावगत् सर्व प्रवर्तते । प्रदाबायबायो वेदास्तेषु तत्त्वाक्षराणि च ॥६ चतुर्विशतिरेवास्यां तैहि व्याप्तमिदं जगत् । आय चैकं प्रथमं तु पादमृग्भ्यो द्वितीयं तु तथा यजुर्व्यः । साम्नस्तृतीयं तु ततोऽभवत् सा सावित्रिदेवी स्वयमेव सर्गे ॥७ दैवत्यमस्यां सविता सुराय॑श्छन्दोऽपि गायत्रमभूच तस्याः। विश्वस्य मित्रो द्विजराजपूज्यो मुनिनियोगस्तु जपादिकेषु ॥८ अस्यां तु तत्त्वाक्षरविंशतिस्तु चत्वारि पादत्रियतं तु देव्याम् । भूरादिभिस्तिसृभिः संप्रयुक्तं सोङ्कारमेतद्वदनं च तस्याः ॥६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy