SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ ६०८ शातासपस्मृतिः। [तृतीयोपिशुनो नरस्यान्ते जायते श्वासकासवान् । घृतं तेन प्रदातव्यं सहस्रपलसम्मितम् ॥१० धूर्तोऽपस्माररोगी स्यात् स तत्पापविशुद्धये । ब्रह्मकूर्चमयों धेनु दद्याद्गाश्च सदक्षिणाम् ॥११ शूली परोपतापेन जायते तत्प्रमोचने । सोऽन्नदानं प्रकुर्वीत तथा रुद्रं जपेन्नरः ॥१२ दावामिदायकश्चैव रक्तातिसारवान् भवेत् । तेनोदपानं कर्त्तव्यं रोपणीयस्तथा वटः ॥१३ सुरालये जले वापि शकृण्मूत्रं करोति यः। गुदरोगी भवेत्तस्य पापरूपः सुदारुणः ॥१४ मासं सुराचनेनैव गोदानद्वितयेन तु । प्राजापत्येन चैकेन शाम्यन्ति गुदजा रुजः ॥१५ गर्भपातनजा रोगा यकृन्प्लीहजलोदराः। तेषां प्रशमनार्थाय प्रायश्चित्तमिदं स्मृतम् ॥१६ एतेषु दद्याद्विप्राय जलधेनु विधानतः । सुवर्णरूप्यताम्राणां पलत्रयसमन्विताम् ॥१७ प्रतिमाभङ्गकारी च अप्रतिष्ठः प्रजायते । सम्बत्सरत्रयं सिञ्चेदश्वत्थं प्रतिवासरम् ॥१६ उद्वाहयन्तमश्वत्थं स्वगृह्योक्तविधानतः। .. तत्र संस्थापयेद्देवं विघ्नराजं सुपूजितम् ॥१६ दुष्टवादी खण्डितः स्यात् सबै दयाद्विजातये। रूप्यं पलद्वयं दुग्धं षटद्वयसमन्वितम् ॥२०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy