SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्रकीर्णरोगाणांप्रायश्चित्तवर्णनम् । ॥ तृतीयोऽध्यायः ॥ अथ प्रकीर्णरोगाणांप्रायश्चित्तम् । सुरापः श्यावदन्तः स्यात् प्राजापत्यन्तरन्तथा । शर्करायास्तुलाः सप्त दद्यात् पापविशुद्धये ॥१ जपित्वा तु महारुद्रं दशांशं जुहुयात्तिलैः । ततोऽभिषेकः कर्तव्यो मन्त्रैर्वरुणदेवतैः ॥२ मद्यपो रक्तपित्ती स्यात्स दद्यात् सर्पिषोघटम् । मधुनोऽर्द्ध घटञ्चैव सहिरण्यं विशुद्धये ॥३ अभक्ष्यभक्षणे चैव जायते कृमिकोदरः। यथावत्तेन शुद्धयर्थमुपोष्यं भीष्मपञ्चकम् ॥४ उदक्यावीक्षितं भुक्ता जायते कृमिलोदरः । गोमूत्रयावकाहारविरात्रेणैव शुद्धयति ॥५ भुक्ता चास्पृश्य संस्पृष्टं जायते कृमिलोदरः । त्रिरात्रं समुपोष्याथ स तत्पापात् प्रमुच्यते ॥६ परान्नविघ्नकरणादजीर्णमभिजायते। लक्षहोमं स कुर्वीत प्रायश्चित्तं यथाविधि ॥७ मन्दोदराग्निर्भवति सति द्रव्ये कदन्नदः। प्राजापत्यत्रयं कुर्य्यागोजयेच्च शतं द्विजान् ॥८ विषदः स्याच्छदिरोगी दद्यादरा पयस्विनीः । मार्गहा पादरोगी स्यात् सोऽश्वदानं समाचरेत् ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy