________________
द्वाविंशोऽध्यायः। आत्मत्यागिनः पतिताश्च नाशौचोदकभाजः। पतितस्य दासी मृतेऽह्निपादाभ्यां घटमपवर्जयेत् । उद्वन्धनमृतस्य यः पाशं च्छिन्द्यात् स तप्तकृच्छ्रण शुध्यति । आत्मघातिनां संस्कर्ता च। तदश्रुपातकारी च । सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा मानेन । अकृते त्वस्थिसञ्चये सचैलनानेन । . द्विजः शूद्रप्रेतानुगमनं कृत्वा सवन्तीमासाद्य तन्निमग्नस्त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् । द्विजप्रेतस्याष्टशतम् । शूद्रः प्रेतानुगमनं कृत्वा स्नानमाचरेत् । चिताधूमसेवने सर्वे वर्णाः स्नानमाचरेयुः। मैथुने दुःस्वप्ने रुधिरोपगतकण्ठे वमनविरेकयोश्च । श्मश्रुकमणि कृते च । शवस्पृशश्च स्पृष्ठा रजखलाचाण्डालयूपांश्च । भक्ष्यवज पञ्चनखश तदस्थि सस्नेहश्च । सर्वेष्वेतेषु स्नानेषु पूर्व वस्त्रं नाप्राक्षालितं विभृयात् । रजस्वला चतुर्थेऽह्नि स्नानाच्छुध्यति । रजस्वला हीनवर्णा रजस्वलां स्पष्वा न तावदश्नीयाद्यावन्न शुद्धा। सवर्णामधिकरणां वा स्पृष्टा स्नात्वाश्नीयात् । क्षुत्वा सुप्त्या भोजनाध्ययने पीत्वा स्नात्वा निष्ठीव्यवासः परिधाय रथ्यामाक्रम्य मूत्रपुरीषे कृत्वा पञ्चनखस्यसस्नेहाखि स्पृष्ठा चाचामेत् ।