________________
विष्णुस्मृतिः। दन्तजाते त्वकृतचूडे त्वहोरात्रेण । कृतचडे त्वसंस्कृते त्रिराण। ततः परं यथोक्तकालेन । स्त्रीणां विवाहः संस्कारः। संस्कृतासु स्त्रीषु नाशौचं भवति पितृपक्षे। तत्प्रसवमरणे चेत् पितृगृहे स्यातां तदैकरा शिरात्रश्च । जननाशौचमध्ये यद्यपरं जननाशौचं स्यात्तदा पूर्वाशौचव्यपगमे शुद्धिः। रातिशेष दिनद्वयेन। प्रभाते दिनत्येण । मरणाशौचमध्ये ज्ञातिमरणेऽप्येवम् । श्रुत्वा देशान्तरस्वजननमरणे शेषेण शुध्येत्। व्यतीतेऽशौचे सम्वत्सरान्तस्त्वेकराण । ततः परं स्नानेन । आचार्ये मातामहे च व्यतीते गिराण ।। अनौरसेषु पुत्रषु जातेषु च मृतेषु च । परपूर्वासु भार्यासु प्रसूतासु मृतासु च । आचार्य्यपनीपुतोपाध्यायमातुलश्वशुरश्वशुर्य्यसहाध्यायिशिष्येष्वतीतेष्वेकराण । स्वदेशराजनि च । असपिण्डे स्ववेश्मनि मृते च। भृग्वग्न्यनाशकाम्वुसंग्रामविद्युन्नृपहतानां नाशौचम्। न राज्ञा राजकर्मणि। न अतिनां व्रते। न शतिणां सो। न कारणां स्वकर्मणि । न राजाज्ञाकारिणां तदिच्छया। न देवप्रतिष्ठाविवाहयोः पूर्वसंभृतयोः । न देशविप्लवे। आपद्यपि च कष्टायाम् ।