SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ४२०. विष्णुस्मृतिः। पित्रा भुक्तन्तु यद्रव्यं भुक्याचारेण धर्मतः।। तस्मिन् प्रेते न वाच्योऽसौ भुक्ता प्राप्त हि तस्य तत् ॥ त्रिभिरेब च या भुक्ता पुरुषभूर्यथाविधि। . लेख्याभारेऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥ नखिनां दंष्ट्रिणाञ्चैव शृङ्गिणामाततायिनाम् । हस्त्यश्वानां तथान्येषां बधे हन्ता न दोषभाक् ।। गुरु वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्। .. आततायिनमायान्तं हन्यादेवाविचारयन् ॥ . नाततायिबधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युमृच्छति ।। उद्यतासिविषाग्निच शापोद्यतकरं तथा। आथर्वगेन हन्तारं पिशुनञ्चैव राजसु ।। भार्यातिक्रामणञ्चैव विद्यात् सप्ताततायिनः । यशोवित्तहरानन्यानाहुधर्मार्थहारकान् ॥ उद्देशतस्ते कथितो धरे ! दण्डविधिर्मया। . सर्वेषामपराधाना विस्तरादतिविस्तरः॥ अपराधेषु चान्येबु ज्ञात्वा जातिं धनं वयः। दण्डं प्रकल्पम्येद्राजा सम्मन्त्र्य ब्राह्मणैः सह ।। दण्ड्यं प्रमोचयन् दण्ड्याद्विगुणं दण्डमावहेत् । नियुक्तश्चाप्यदण्ज्यानां दण्डकारी नराधमः ।। यस्य चौरः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । न साहसिकद नौ स राजा शकलोकभाक्॥ इति वैष्णवे धर्मशास्त्रे पञ्चमोऽध्यायः॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy