SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] राज्यशासनधर्मवर्णनम्। ११६ अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः। रक्षितं वद्ध येश्चैव वृद्ध पात्रेषु निक्षिपेत् ॥88 एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम्।। अस्य नित्यमनुष्ठानं सम्यक्कुर्यादतन्द्रितः ॥१०० अलब्धमिच्छेदण्डेन लब्धं रक्षेदवेक्षया। रक्षितं वर्धयेवृद्धथा वृद्धं पागेषु निक्षिपेत् ॥१०१ नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः । नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः ॥१०२ नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् । . तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥१०३ अमाययैव वर्तेत न कथञ्चन मायया । बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥१०४ नास्य छिद्रं परोविद्याद्विद्याच्छिद्रं परस्य तु । गृहेकूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥१०५ बकवचिन्तयेदान्सिहवञ्च पराक्रमेत् । वृकवचावलुम्पेत शशवच विनिष्पतेत् ॥१०६ एवं विजयमानस्य येऽस्य स्युः परिपंथिनः। तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः ॥१०७ यदि ते तु न तिष्ठेयुरुपायैः प्रथमैत्रिभिः । दण्डेनैवप्रसह्यतांश्छनकैर्वशमानयेत् ॥१०८ सामादीनामुपायानां चतुर्णामपि पण्डिताः। सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥१०६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy