SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ । १२ । अयोध्या का इतिहास। ॥ ॐ नमोऽर्हन्तो ऋषभो (यजुर्वेद) । प्रियव्रतो नामसुतो मनोः स्वायंभुवस्य यः । तस्याग्निघ्रस्ततो नाभि ऋषभस्तत्सुतः स्मतः ॥ तभाहुर्वासुदेवांश मोक्षधर्म विवक्षया । अवतीर्ण पुत्रशतं तस्यासीद्ब्रह्मपारगम् ॥ तषां वैभरतो ज्येष्ठो नारायणपरायणः । -श्रीमद्भागवत पुराण १ स्कन्द । धुन्वंत उत्तरासंगां पर्ति वीक्ष्य चिरागत्तम् । उत्तरा कोसला माल्यैः किरतो नन्तुः मुदा ॥२० -श्रीमद्भागवतपुराण : स्कन्दा १० अ० बृद्धकोशला जादाज व्यङः । -पाणिनिसूत्र ४ । १ । १७१ कायन्दी, मायन्दी, चम्पा, भोज्झा, यउज्जैणी॥४॥ सिरिमइ समराइच्च कहा ।।
SR No.032642
Book TitleAyodhya ka Itihas
Original Sutra AuthorN/A
AuthorJeshtaram Dalsukhram Munim
PublisherJeshtaram Dalsukhram Munim
Publication Year1938
Total Pages74
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy