SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ સેલફી ફાલ यया दत्ते गौरहद कृतिनः कस्य न मुदम् ॥ ३३६ ] - राजीमतीप्रबोध नाटक, प्रस्तावना, "लो. ३ ५८. यत्सूक्ति श्रवणातिथिं विरचयन् विश्वो मनस्वी जनः । - मुद्रित कुमुदचंद्र नाटक, प्रस्ताबना, श्लो. ७ १०. श्रीहेमचन्द्रसूरिशिष्येण वर्धमान गणिना कुमारविहारप्रशस्तौ काव्येऽमुष्मिन् पूर्व घड कृतेऽपि कौतुकात् षोडशोत्तरं शतं व्याख्यानं चक्रे । ११. श्रीश्रीचन्द्रमुनीन्द्रो विबुधेन्दुमुनिश्व तस्य वंदयौ द्वौ । यौ लाटदेशमुद्रामुज्झित्वा जगृहतुर्दीक्षाम् ॥ - न्यायकंदली पंजिका तथा प्राकृत द्वयाश्रयवृत्ति - प्रशस्ति १२. स तत्त्वोपप्लवग्रन्थाभ्यासोपन्यासमातनोत् । - प्रभाव कचरित, पृ. १३६, श्लो. १०१ 66 ? १३. अं. प्रे. शाह. जैन साहित्यका बृहद् इतिहास, भा. ५, पृ. २३ [ 3. < > ૬૪. એ ગ્રંથ સિદ્ધરાજવન · નામક હશે, કેમકે તેઓ ममैव सिद्धराजवर्णने " નોંધીને ઉદાહરણ આપે છે, १५. षण्मासान्ते तदाचाम्बा प्रसादो भूपतः पुरः । देवसूरिप्रभुं विज्ञराजं दर्शयति स्म च ॥ ६५ ॥ —' प्रभावकचरित 'भां वादिदेवसूरिचरित' १९. श्रीमान् दुर्लभराजस्तदपत्यं बुद्धिधाम सुकविरभूत् । यं कुमारपालो महत्तमं क्षितिपतिः कृतवान् ॥ 6 १७. कुमरवालह निवह रज्जमि मणहिल्लवाडइ नयरि अनणुसुयणनुहयसंगंमि । सोलुत्तर बारस (१२१६) कत्तियंमि तेरसिसमागंभि आणि क्खित्तसोम दिणि सुप्पवित्तिलग्गंमि । एहु समत्थिउ कहवि परियणसाहज्जमि || १८. मोहरानपराजय, पृ. ९३-९५ १४. किं दुष्करं भवतु तत्र मम प्रबंधे यात्रातिनिर्मलमतिः सतताभियुक्तः । भद्रेश्वरः प्रवरयुक्तिसुधाप्रवाहो रत्नप्रभश्च भजते सहकारिभावम् ॥ ७०. तत्पट्टे श्रीजिनपतिसूरिर्जज्ञेऽथ पञ्चलिङ्गी यः । श्रीसंधपट्टकमलं विवृत्य चक्रे बुधाश्चर्यम् ॥ - लक्ष्मी तिलकगणि, अभयकुमारचरितप्रशस्ति, श्लो. १६
SR No.032607
Book TitleGujaratno Rajkiya ane Sanskritik Itihas Part 04 Solanki Kal
Original Sutra AuthorN/A
AuthorRasiklal C Parikh, Hariprasad G Shastri
PublisherB J Adhyayan Sanshodhan Vidyabhavan
Publication Year1976
Total Pages748
LanguageGujarati
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy