SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ १४ ભાષા અને સાહિત્ય [334 ४७. तस्योपदेशानिर्मुच्य चतस्रवपलेक्षणाः । प्रद्युम्नो राजसचिवश्वारित्रं प्रत्यपद्यत ॥१०॥ श्रीहेमचन्द्र इत्यासीत् सूरिभूरिगुणः स तु । प्रन्यलक्षविनिर्माता निर्ग्रन्थानां विशेषकम् ॥ विशत्यूनममारिपत्र लिखितं प्रत्यब्दमहूनां शतं क्षोणी जात्यसुवर्णदण्डकलशेश्चत्याग्रशृङ्गारणम् ॥ व्याख्यानावसरे स्वयं जिनगृहस्थामण्डपे वाचनं श्रीसिद्धाधिपतिबंधात् [UU ]मिदं यत्पादपूजापदे ॥ ૮. એમના સમગ્ર ગ્રંથ વિશે જુઓ “જૈન સાહિત્યને સંક્ષિપ્ત ઇતિહાસ, ५. २४९, २४७. ४६. मेमना शिष्य सक्ष्मणगाणिय स. १६६ मा 'सुपासनाहचरिय' प्रातमा सम्युं . ૫૦. બંને સાધ્વીઓ વિશે જુઓ જે. સા. સં. ઈ, પૃ. ૨૪૭ ५१. वसु-लोचन-रविवर्षे श्रीमच्छीचन्द्रसूरिभिहब्धा । आभड-वसाकवसतो निर्शवलिशास्त्रवृत्तिरियम् ॥ -al. म. गांधी, मैतिहासि समसह, पृ. ११३ १. १ ५२. युक्तायुक्तविवेचन-संशोधन-लेखनैकदक्षस्य । निजशिष्यस्य सुसाहाय्यात् विहिता श्रीपार्श्वदेवगणेः ॥ -सार्धशतकवृत्ति, प्रशस्ति, "लो. १२ ५४. तुओ, · अपभ्रंशकाव्यत्रयी', पृ. ११२. ५४. यशोदेवसूरि, पाक्षिकसूत्र-टीका, प्रशस्ति, लो. १-१२ ५५. बंभंडसुत्तिसंपुडमुत्तिअमणिणोपहाससमु हन्छ । सिरिवाहड ति तणओ आसि बुहो तस्स सोमस्स ॥ -वाग्भटालंकार, ४. १४८ (पृ. ७२) ५६. श्रोहेमचन्द्रसूरिर्वभूव शिष्यस्तथाऽपरस्तस्य । ___ भवहतये तेन कृतो द्विसन्धानप्रबन्धोऽयम् ॥ ५७. कर्ताऽनेकप्रबन्धानाम् । ५८. महाकाव्यद्वन्द्वोज्ज्वलमसृणशृङ्गयुतिमती क्षरत्काव्यक्षीरामृतभरचतुर्नाटककुचा । समुन्मीलदवाक्यामृतललितलायललतिका
SR No.032607
Book TitleGujaratno Rajkiya ane Sanskritik Itihas Part 04 Solanki Kal
Original Sutra AuthorN/A
AuthorRasiklal C Parikh, Hariprasad G Shastri
PublisherB J Adhyayan Sanshodhan Vidyabhavan
Publication Year1976
Total Pages748
LanguageGujarati
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy