SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ शतशोऽथ सहस्रश इति नेत्रत्रयाय वौषट् , नानाविधानि दिव्यानि नानावर्णाकृतीनि र इति अस्त्राय फट् , श्रीकृष्णप्रीत्यर्थ पाठे विनियोगः। अथ न्यानम् । ॐ पार्थाय प्रतिबोधितां भगवता नारायन स्वयं व्यासेन प्रथिता पुराण मुनिना मध्ये महाभारतम् । अद्वतामृतवर्षिणी भगवतीमष्टादशाध्यापिनीमम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥ १॥ नमोऽस्तु ते व्यास विशालबुद्धे . फुल्लाविन्दायतपत्रनेत्र । येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥२॥ प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये । मानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥३॥ सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः । पार्थों वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥ ४॥ वसुदेवसुत देवं कंसचानूरमईनम् । देवकी परमानन्दं कृण्णं वन्दे जगद्गुरुम् ॥ ५ ॥ भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला शल्यप्राहवती कृपेण वहनी कर्णेन वेलाकुला। अश्वत्थामविकर्णधोरमकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशकः ॥ ६ ॥
SR No.032600
Book TitlePranav Gita Part 01
Original Sutra AuthorN/A
AuthorGyanendranath Mukhopadhyaya
PublisherRamendranath Mukhopadhyaya
Publication Year1997
Total Pages452
LanguageHindi, Sanskrit
ClassificationInterfaith
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy