SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अथ श्रीमद्भगवदीता प्रारम्यते । ॐ तत् सत् ब्रह्मणे नमः । ॐ नारायणं नमस्कृत्य नररुचैव नरोत्तमम् । देवी सरस्वती व्यासं ततो जयमुदीरयेत् ॥ अथ करादिन्यासः। ॐ अस्य श्रीमद्भगवद्गीतामालामन्त्रस्य भगवान् वेदव्यास ऋषिः, अनुष्टुप् छन्दः, श्रीकृष्णः परमात्मा देवता, अशोच्यानन्वशोचस्त्वं प्रज्ञावादाश्च भाषस इति बीजं, सर्वधर्मान् परित्यन्य मामेकं शरणं बजेति शक्तिः, अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकं; नैनं छिन्दन्ति शस्त्राणि नेनं दहति पावक इत्यङ्गुष्ठाभ्यां नमः, न चैनं क्लेदयन्त्यापोन शोषयति मारुत इति तर्जनीभ्यां नमः, अच्छोद्योऽयमद्राह्योऽयमक्लेद्योऽशोष्य एव चेति मध्यमाभ्यां नमः, नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इत्यनामिकाभ्यां नमः, पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश इति कनिष्ठिकाभ्यां नमः, नानाविधानि दिव्यानि नानावर्णाकृतीनि चेति करतलकरपृष्ठाभ्यां नमः। . अथ हृदयादि न्यासः। नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इति हृदयाय नमः, न . चनं क्लेदयन्त्यापो न शोषयति मारुत इति शिरसे स्वाहा, अच्छेद्योऽयमदाह्योऽयमक्लेयोऽशोष्य एव चेति शिखायै वषट् , नित्यः सर्वगतः स्थाणुरचलोऽयं सनावन, इति कवचाय हुं, पश्य मे पार्थ रूपाणि ग
SR No.032600
Book TitlePranav Gita Part 01
Original Sutra AuthorN/A
AuthorGyanendranath Mukhopadhyaya
PublisherRamendranath Mukhopadhyaya
Publication Year1997
Total Pages452
LanguageHindi, Sanskrit
ClassificationInterfaith
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy