SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः च्छिष्टा = अनुपभुक्ता सम्पद् गुणोत्कर्षः यस्याः सा तया अनुच्छिष्टसम्पदा “सम्पद् भूतौ गुणोत्कर्षे" इति केशवः। लक्ष्म्या =राज्यश्रिया करणेन निमंत्रयाञ्चक्रे = आह्वयाञ्चकार गृहगमनाय आहूतवान् । समासः-चित्राणि कूटानि यस्य सः, चित्रकूटस्तस्य वनमिति चित्रकूटवनं तत्र तिष्ठतीति चित्रकूटवनस्थस्तं तथोक्तम् । कथिता स्वर्गतिः येन स कथितस्वर्गतिः। न उच्छिष्टा अनुच्छिष्टा, अनुच्छिष्टा सम्पद् यस्याः सा तया अनुच्छिष्टसम्पदा ।। हिन्दी-चित्रकूट नामक पर्वत के बन में रहने वाले राम से पिता के स्वर्गवास को कहकर भरत जी ने "अयोध्या" की उस राज्य लक्ष्मी के लिये आमंत्रित किया जिसको भरत जी ने छुआ भी नहीं था। अर्थात् भरतजी ने राम को कहा कि पिता जी मर गये हैं। अतः आप ही राज्य को सम्भालिये ।। १५ ।। स हि प्रथमजे तस्मिन्नतश्रीपरिग्रहे। परिवेत्तारमात्मान मेने स्वीकरणाद्भुवः ॥ १६ ॥ स हि भरतः प्रथमजेऽग्रजे तस्मिन् रामेऽकृतश्रीपरिग्रहे सति स्वयं भुवः स्वीकरणादात्मानं परिवेत्तारं मेने। 'परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्' इत्यमरः । भूपरिग्रहोऽपि दारपरिग्रहसम इति भावः।। अन्वयः-सः हि प्रथमजे तस्मिन् अकृतश्रीपरिग्रहे सति "स्वयं" भुवः स्वीकरणात् आत्मानं परिवेत्तारं मेने। व्याख्या-सः=भरतः हि = निश्चयेन प्रथमं = पूर्व जातः प्रथमजस्तस्मिन् प्रथमजे = व्येष्ठे तस्मिन् =रामे श्रियाः=लक्ष्म्याः परिग्रहः इति श्रीपरिग्रहः, अकृतः=न विहितः श्रीपरिग्रहः येन स तस्मिन् अकृतश्रीपरिग्रहे अस्वीकृतराज्यलक्ष्मीके सति । स्वयम् = आत्मना भरतेनेत्यर्थः भुवः = पृथिव्याः स्वीकरणात्-राज्यस्वीकारात् आत्मानं = स्वं भरतं परिविन्दति = ज्येष्ठं परित्यज्य भायां लभते यः स परिवेत्ता तं परिवेत्तारं मेने = अमंस्त । "परिवेत्तानुजेऽनूढे ज्येष्ठे दारपरिग्रहात्" इत्यमरः। अत्र राज्यलक्ष्मीपरिग्रहोऽपि पत्नीपरिग्रहसमान इति भावः । समासः--प्रथमं जातः प्रथमजस्तस्मिन् प्रथमजे। न कृतः इति अकृतः, अकृतः श्रियः परिग्रहो येन स तस्मिन् अकृतश्रीपरिग्रहे । हिन्दी-भरतजी ने बड़े भाई रामचन्द्रजी के राज्यलक्ष्मी को अस्वीकार करने पर अपने आप पहले पृथिवी को स्वीकार करने से अपने को 'परिवेत्ता' ही माना । विशेष-धर्मशास्त्र में ज्येष्ठ भाई के अविवाहित रहने पर, पहले विवाह करने वाले छोटे भाई को परिवेत्ता माना है। यह निषिद्ध एवं निन्दित है और स्त्रीपरिग्रह के समान ही पृथिवी का प्ररिग्रह है। अतः बड़े भाई के रहते छोटा भाई राज्य को स्वीकार नहीं करता है करने से परिवेत्ता निन्दित होता है ।। १६ ॥ तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः । ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ॥ १७ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy