SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये व्याख्या-वत्से-पुत्रादौ, अभिलाषः अस्यास्तीति वत्सलः। गुरौ-पितरिवत्सलः स्नेहः-प्रीतिः येषां ते गुरुवत्सलाः पितृभक्ताः ते-कुमाराः गुणैः-नम्रत्वादिभिः गुरुंपितरम् चतुर्णाम् अन्ताः चतुरन्ताः । चतुरन्तानां-दिगन्तानाम् ईश:स्वामी तं चतुरन्तेशं तं-दशरथम् एव महान्ति-अधिकानि असि-जलानि सान्त येषु ते महागवा: चत्वारः समुद्राः, रमन्ते येषु “जनाः" इति रत्नानि तैः रत्नेःमण्यादिभिः इव-यथा आराधयामासुः सेवितवन्तः, आनन्दितं चक्रुः। समासः- गुरुषु वत्सलाः गुरुवत्सलाः । चतुर्णाम् अन्तानाम् ईशः, चतुरन्तेशस्तं चतुरंतेशम् । महान्तश्च ते अगवाः महासंवाः। हिन्दी-पितृभक्त उन चारों राजकुमारों ने अपनी भक्ति विनय से अपने पिता को उसी प्रकार आराधना (सेवा) की, जिस प्रकार चारों दिशामों के स्वामी उसो दशरथ को महासमुद्रों ने रनों से सेवा करके प्रसन्न किया है । अर्थात् पुत्रों ने अपनी नम्रता तथा सरलता से पिता को आनन्द दिया, और उसी दशरथ की समुद्रों ने खूब रत्न देकर सेवा की ।।५।। सुरगज इव दन्तैर्भग्नदैत्यासिधारै नय इव पणबन्धव्यक्तयोगैरुपायैः। हरिरिव युगदीधैर्दोभिरंशैस्तदीयैः पतिरवनिपतीनां तैश्वकाशे चतुर्भिः॥८६॥ संजी--सुरगज इति । भग्ना दैत्यानामसिधारा यस्तैश्चतुर्भिर्दन्तैः सुरगज ऐरावत इव । पणबन्धेन फलसिद्धया व्यक्तयोगैरनुमितप्रयोगैरुपायैश्चतुर्भिः सामादिभिर्नयो नीतिरिव । युगपद्दोघे श्चतुर्भिर्दोभि जैहँरिविष्णुरिव । तदीयहरिसंबन्धिभिरंशभूतेश्चतुर्भिस्तैः पुत्ररवनिपतीनां पती राजराजो दशरथः । चकाशे विदिद्युते ।।६।। अन्वयः--भग्नदैत्यासिधारैः दन्तैः सुरगज इव, पणबन्धव्यक्तयोगैः उपायैः नयः इव, युगदीधैः दोभिः हरिः इव, तदीयैः अंशैः चतुर्भिः तैः अवनिपतीनां पति: चकाशे । व्याख्या- असेः-खड्गस्य धारा=तीक्ष्णाग्रम्, इति असिधारा। भग्ना
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy