SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ नवमः सर्ग: अपनी मांद से निकलकर सामने से झपटने वाले सिंहों को उनके मुख के छिद्रों को बाणों से भरकर क्षणभर में ही तरकश बना दिया “और वे सिह ऐसे लग रहे थे" मानो वायु के चलने से टूटे हुए तथा खिले सर्जक वृक्ष की शाखाओं की फुनगियां हैं ॥६३।। निर्घातोयौः कुञ्जलीनाञ्जिघांसुर्व्यानि?पैः क्षाभयामास स्हिान् । नूनं तेषामभ्यसूयापरोऽभूवीर्योदने राजशब्दो मृगेप ॥६४|| संजी०-निर्घातेति । कुञ्जषु लीनान् । 'निकुञ्जकुञ्जौ वा क्लोबे लतादिपिहितोदरे' इत्यमरः । सिंहाजिघांसुहन्तुमिच्छुः । निर्घातो व्योमोत्थित औत्पातिक: शब्दविशेषः । तदुप्रै रौद्रैानिर्घोषैौर्वीशब्दैः क्षोभयामास । अत्रोत्प्रेक्षतेतेषां सिंहानां संबन्धिनि वीर्येणोदन उन्नते मृगेषु विषये यो राजशब्दस्तस्मिन्नभ्यसूयापरोऽभून्नूनम् । अन्यथा कथमेतानन्विष्य न्यादित्यर्थः । 'मृगाणाम्' इति पाठे समासेगुणो भूतत्वात् 'राज'शब्देन संबन्धो दुर्घटः । शालिनीवृत्तम्-'शालिन्युक्ता मतौ तगौ गोऽब्धिलोकैः' इति लक्षणात् ।।६४।। अन्वयः- कुञ्जलीनान् सिंहान् जिघांसुः निर्घातोद: ज्यानिधोंषैः क्षोभयामास तेषां वीर्योदने मृगेषु राजशब्दे अभ्यसूय परः अभूत् नूनम् । व्याख्या-को-पृथिव्याम् अजनि, कुञ्जः । कुञ्जषु-निकुञ्जषु लीनाः= निभृतं स्थितास्तान् कुञ्जलीनान् सिञ्चन्तीति हिंसन्तीति वा सिंहास्तान् सिंहान्= मृगेन्द्रान् हन्तुमिच्छतीति जिघांसति, जिघांसतीति जिघांसुः = हन्तुमिच्छः “स राजा दशरथः" निर्घातवत् आकाशोत्थितोत्पातिकशब्दविशेषवत् उदग्राः रौद्राः तैः निर्घातोदप्रैः ज्यायाः-मौाः-धनुर्गुणस्य निर्घोषाः = शब्दास्तैः ज्यानि?षैः क्षोभयामास पर्याकुलीकृतवान् । अत्रोत्प्रेक्षते तेषां सिंहानां वीर्येण-पराक्रमेण उदनः उन्नतस्तस्मिन् वीर्योदने मृगेपु-हरिणेषु विषये यः राजशब्दस्तस्मिन् राजशब्दे-मृगराज इति शब्दे, अभ्यसूयायाम् परगुणेषु दोषारोपणे परः= संलग्नः इत्यभ्यसूयापरः अभूत्-जात इति नूनमिति उत्प्रेक्षयाम् । अन्यथा चेत् कथं सिंहान् अन्विष्य हन्यादिति । ___ समासः-कुञ्जपु लीनाः कुञ्जलीनास्तान् कुञ्जलीनान् । निर्घातवत् उदग्रा. स्तैः निर्घातोदप्रैः। ज्यायाः निर्घोषास्तैः ज्यानिर्घोषैः । अभ्यसूयायां परः अभ्यसूया.
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy