SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये याणि तेषां वृत्तिरिति शेषेन्द्रियवृत्तिः, सर्वश्चासौ आत्मा सर्वात्मा, तेन सर्वात्मना। हिन्दी- वे स्त्रियाँ रघुपुत्र अज को अपने नेत्रों से पीती हुई (अर्थात् एकटक होकर देखती हई) दूसरे किसी काम को न जान सकीं। अर्थात् उनका ध्यान अन्य किसी ओर गया ही नहीं। मानों उनकी सब इन्द्रियों (आँख को छोड़कर) का व्यापार (सामर्थ्य ) नेत्रों में ही समा गया। अभिप्राय यह है कि क्या कान नाक आदि इन्द्रियाँ अपने अपने विषय को स्वतंत्र रूप से ग्रहण करने में असमर्थ होने के कारण नेत्र में बैठकर कौतुक से स्वयं भी अज को प्राप्त कर रही हैं ? नहीं तो अपने अपने विषय को क्यों नहीं ग्रहण करती हैं ॥१२॥ स्थाने वृता भूपतिभिः परोक्षः स्वयं वरं साधुममस्त भोज्या। पद्मेव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम् ? ॥१३॥ संजी०-स्थान इति । भोज्येन्दुमती परोक्षरदृष्टभू पतिभिवता ‘ममैवेयम्' इति प्रार्थितापि स्वयंवरमेव साधु स्वहितममंस्त मेने । न तु परोक्षमेव कंचित्प्रार्थक ववे। स्थाने युक्तमेतत् । 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । कुतः ? अन्यथा स्वयंवरामावे । असाविन्दुमती । पद्नमस्या अस्तीति पद्मा लक्ष्मीः। 'अर्शआदिभ्योऽच्' (पा. ५।१।१२७) इत्यच्प्रत्ययः । नारायणमिव । आत्मतुल्यं स्वानुरूपं कान्तं पति कथं लभेत ? न लभेतैव । सदसद्विवेकासौकर्यादिति भावः ॥१३॥ __ अन्वयः-भोज्या परोक्षः भूपतिभिः वृता (अरि) स्वयंवरमेव साधुम् अमंस्त (इति) स्थाने, (कुतः) अन्यथा असौ पद्मा नारायणम् इव आत्मतुल्यं कान्तं कथं लभेत। व्याख्या-भोजस्य राज्ञः गोत्रापत्यं स्त्री भोज्या=इन्दुमती अक्ष्णः परे परोक्षास्तैः परोक्षः = अदृष्ट: भूपतिभिः = राजभिः वृता = प्रथितापि स्वयंवरं = स्वेनैव वरणं साधुं=हितम् अमंस्त = मेने नतु अदृष्टं कमपि पार्थकं ववे, इति स्थाने =साम्प्रतम् =युक्तमेतत् । अन्यथा = स्वयंवराभावे असौ=इन्दुमती पद्ममस्या अस्तीति पद्मा लक्ष्मीः नारायणं = विष्णम् इव यथा आत्मना=स्वेन तुल्यः= समानस्तम्, आत्मतुल्यं स्वानुरूपम् कान्तं = पतिं कथं = केन प्रकारेण लभेत = विन्देत् ? न लभेतैव । स्वानुरूपत्वेन विवेक्तुमशक्यत्वात् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy