SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ २४ रघुवंशमहाकाव्ये हिन्दी-विवाह के योग्य इस राजा के साथ यदि तुम विवाह करना चाहती हो, तो इनकी राजधानी में प्रवेश के समय महलों के झरोखों में बैठी हुई पाटलिपुत्र नगर की स्त्रियों के नेत्रों को आनन्दित करो, अर्थात् वहाँ की सर्वोत्तम स्त्रियाँ भी तुम्हारी सुन्दरता को देखकर प्रसन्न होंगी ॥ २४॥ एवं तयोक्तं तमवेक्ष्य किञ्चिद्विस्रसिदूर्वाङ्कमधुकमाला।। __ ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशनमभाषमाणा ॥ २५॥ संजी०-एवमिति । एवं तया सुनन्दयोक्ते सति तं परन्तपमवेक्ष्य किञ्चिद्विसंसिनी दूर्वाना दूर्वाचिल्ला मकपाला गुडपुष्पमाला यस्याः सा 'मधुके तु गुडपुष्पमवुद्रुमौ' इत्यमरः । वरणे शिथिल प्रयत्नेति भावः । तन्वीन्दुमत्येनं नृपमभाषमाणा भावशून्यया प्रणामक्रिययव प्रत्यादिदेश परिजहार ।। २५ ॥ __ अन्वयः-एवम् तया उक्ते सति, तम् अवेक्ष्य किंचित् विस्रसिदूर्वा कमधूकमाला तन्वी एनम् अभाषमाणा ऋजप्रणामक्रियया एव प्रत्यादिदेश। व्याख्या---एवम् = पूर्वोक्तप्रकारेण, नया = सुनन्दया, उक्ते = कथिते सति, तम् = परन्तपम् , अवेक्ष्य = अवलोबथ, किचित् = ईषत्, वित्रंसिनी = सस्ता, दूर्वाङ्का शतपर्विकांका मधूकानाम् = गुडपुष्पाणाम् माला = सक् यस्याः सा किंचिद्वित्रंसिदुर्वा कमधूकमाला, तन्वी = कृशा=इन्दुमतीत्यर्थः एनम् = राजानम् भाषते इति भाषमाणा न भाषमाणेति अभाषमाणा-अब्रुवाणा, ऋजुः = भावशून्या सामान्येत्यर्थः प्रणामस्य = नमस्कारस्य क्रिया = करणम् तयैव ऋजुप्रणामक्रियामात्रेण प्रत्यादिदिदेश = प्रत्याख्यातवती । एतस्य वरणे शिथिलप्रयत्ना सती अन्यत्र जगामेति भावः ।। समास:----दूर्वाणाम् अङ्क: यस्यां सा दूर्वाङ्का, किंचिद्विसंसिनी दूर्वाङ्का मधकानां माला यस्याः सा तथोक्ता । प्रणामस्य क्रिया इति प्रणामक्रिया, ऋज : प्रणामक्रिया, इति ऋजुप्रणामक्रिया तगा तथोक्तया। भाषते इति भाषमाणा न भाषमाणा इति अभाषमाणा। हिन्दी--इस प्रकार सुनन्दा के कहने पर और इस परन्तप राजा को देखकर जिसके हाथ की दूब में गुथी हुई महुवे की माला कुछ सरक गई ऐसी इन्दुमती बिना कुछ कहे सुने ही, सीधा सा प्रणाम करके उस राजा को अस्वीकार कर दिया। अर्थात् परन्तप राजा को छोड़कर आगे बढ़ गई ।। २५ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy