SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ रघुवंश की सूक्तियाँ xxxiii उदधेरिव जीमूताः प्रापुर्दातृत्वर्थिनः ॥१७॥७२॥ यथा साधारणीभूतं नामास्य धनदस्य च ॥१७१८०॥ ननन्द सुवृष्टियोगादिव जीवलोकः सस्येन सम्पत्तिफलोन्मुखेन ॥१८॥२॥ सुखोपरोधि वृत्तं हि राज्ञामुपरुद्धवृत्तम् ॥१८॥१८॥ दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ॥१८॥३८॥ मणौ महानील इति प्रभावावल्पप्रमाणेऽपि यथा न मिथ्या ॥१८॥४२॥ वंश्याः गुणा खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥१८॥४६॥ ऋद्धिमन्तमधिकद्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ॥१६॥५॥ स्वादुभिस्तु विषयह तस्ततो दुःखमिन्द्रियगणो निवार्यते ॥१९॥४६॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy