SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ xxxii रघुवंशमहाकाव्य नपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनना प्रणीतः ॥१४॥६७॥ (तामर्पयामास) निविष्टसारां पितृभिहिमांशोरन्त्यां कलां दर्श इवौषधीषु ॥१४।८०॥ वाणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥१५॥३॥ धर्मसंरक्षणार्थंव प्रवृत्ति वि शाङ्गिणः ॥१५॥४॥ कष्टात्कष्टतरं गता ॥१५॥४३॥ प्रासन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः ॥१५॥६२॥ सौभ्रानमेषां हि कुलानुसारि ॥१६॥१॥ रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥१६॥८॥ स वाह्यते राजपथः शिवाभिः॥१६॥१२॥ प्राप्ता दवोल्काहतशेषबर्हाः क्रीडामयूरा वनबहिणत्वम् ॥१६॥१४॥ पुरं नवीचक्ररपां विसर्गान्मेघा निदाघग्लपितामिवोर्मोम् ॥१६॥३८॥ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम् ॥१६॥४५॥ प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥१६॥६६॥ स तुल्यपुष्पाभरणो हि धीरः ॥१६७४॥ प्रह्वेष्वनिर्बन्धरुषो हि सन्तः ॥१६॥८०॥ धूमादग्नेः शिखा पश्चादुदयादशवो रवेः ॥१७॥३४॥ किं तत्साध्यं यत्साधयेयुर्न संगताः ॥१७॥३८॥ वयोरूपविभूतीनामेककं मदकारणम् ॥१७॥४३॥ कातयं केवला नीतिः शौर्य श्वापदचेष्टितम् ॥१७॥४७॥ न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः ॥१७॥५२॥ वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥१७॥५४॥ कस्य कार्यः प्रतीकारः स तन्नवोदपादयत् ॥१७॥५५॥ होनान्यनुपकर्तृणि प्रवृद्धानि विकुर्वते ॥१७॥५॥ अम्बुगर्भो हि जीमूतश्चातकरभिनन्द्यते ॥१७॥६०॥ सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥॥१७॥६४॥ दिदेश वेतनं तस्मै रक्षासदृशमेव भूः ॥१७॥६६॥ प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः ॥१७७१॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy