SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ रघुवंश की सूक्तियाँ प्रांशुलभ्ये फले लोभादुब्दाहुरिव वामनः ॥१३॥ हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥१॥१०॥ सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥११॥ फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥१॥२०॥ त्याज्यो दुष्टः प्रियोऽप्यङगुलीवोरगक्षता ॥१॥२८॥ संततिः शुद्धवंश्या हि परनेह च शर्मणे ॥१॥६६॥ प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥१७६॥ स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥२४॥ भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ॥२॥२२॥ न पादपोन्मूलनशक्तिरंहः शिलोच्चर्य मूर्च्छति मारुतस्य ॥२॥३४॥ शस्त्रेण रक्ष्यं यदशक्यरक्ष्यं न तद्यशः शस्त्रभृतां क्षिणोति ॥२॥४०॥ अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढ़ प्रतिभासि मे त्वम् ॥२॥४७॥ क्षतात्किल वायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढः ॥२॥५३॥ स्थातुं नियोक्तनहि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥२॥५६॥ एकान्तविध्वंसिषु मद्विधानां पिण्डष्वनास्था खलु भौतिकेषु ॥२॥५७॥ सम्बन्धमाभाषणपूर्वमाहुः ॥२॥५८॥ त्रिसाधना शक्तिरिवार्थमक्षयम् ॥३॥१३॥ क्रिया हि वस्तूपहिता प्रसीदति ॥३॥२६॥ पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥३॥४६॥ पदं हि सर्वत्र गुणनिधीयते ॥३॥६२॥ प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥४॥६४॥ प्रादानं हि विसर्गाय सतां वारिमुचामिव ॥४॥८६॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy