SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः वाच्य --विशालाम्याम् लोचनाभ्याम् कर्णान्तविश्रान्ताम्याम् प्रभावि, चक्षुष्मत्तया प्रभावि। व्याख्या--विशाले विस्तृते, तस्य-रघोः, लोचने नेत्रे । कामम्-प्रत्यन्तम् । कर्णयोः श्रोत्रयोः, अन्ती-प्रान्ती, इति कर्णान्ती, तयोः विश्रान्ते-गते, कर्णप्रान्तावलम्बिते इत्यर्थः। प्रास्ताम्,तु = किन्तु, चक्षुः नेत्रमस्यास्तीति चक्षुष्मान्, तस्य भावस्तत्ता । नेत्रवत्ता-सूक्ष्मान्, लघून् विचारयोग्यानां कार्यारणाम. र्थान् द्रष्टुं शीलभस्य तादृशेन, शास्त्रेण = ग्रागमेन एव प्रासीत् । समा०-कर्णयोः अन्तौ कन्तिी, कन्तियोः विश्रान्ते कन्तविश्रान्ते । चक्षुः अस्यास्तीति चक्षुष्मान, चक्षुष्मत: भाव: चक्षुष्मत्ता। कर्त योग्य: कार्यः. कार्यश्चासौ अर्थश्च कार्यार्थः, कार्याथं दर्शयतीति कार्यार्थदर्शी तेन कार्यार्थदर्शिना । अभि०-- यद्यपि घोर्ने। कर्णान्तविस्तृतत्वादतिसुन्दरे प्रास्ताम्, तथापि स केवलं ताभ्यामेव नेत्रवान् न प्रभूत्, अपितु अप्रत्यक्षान् पदार्थान् शास्त्ररूपलोचनेनैवावलोकयन लोचनशे भाशाली आसीत् । हिन्दी-यद्यपि रघु के नेत्र कानों तक फैले हुए होने के कारण अत्यन्त सुन्दर मालूम पड़ते थे, परन्तु वह उनसे प्रांखों वाला नहीं था, अपितु अत्यन्त गूढ़पदार्थों को भी जाननेवाली शास्त्ररूपी प्राख से ही नेत्रवाला था॥१३ । लब्धप्रशमनस्वस्थमथैनं. समुपस्थिता। पार्थिवश्रीद्वितीयेव शरत्पङ्कजलक्षणा ॥ १४ ॥ सञ्जीविनी-अथ लब्धस्य राजस्य प्रशमनेन परिपन्थिनामनुरञ्जनप्रतीकाराभ्यां स्थिरीकरणेन स्वस्थं समाहितचित्तमेनं रघु पङ्कज लक्षणा पद्मचिह्ना । श्रियोऽपि विशेषरामेतत् । शरत् द्वितीया पार्थिवश्री राजलक्ष्मीरिव समुपस्थिता प्राप्ता । 'रक्षा पौरजनस्य देशन गरग्रामेषु गृप्तिस्तथा योधानामपि संग्रहोऽपि तुलया मानव्यवस्थापनम् । साम्यं लिगिषु दानवृत्तिकरण त्यागः समानेऽर्चनं कार्याण्येव महीभुजां प्रशमनान्येतानि राज्ये नवे ।। ।।१४।। अन्वयः-प्रथ, लब्धप्रशमनस्वस्थम, एनम्, पङ्कजलक्षणा, शरद्, द्वितीया, पार्थिवश्रीः, इव, समुपस्थिता । वाच्य-अथ लब्धप्रशमनस्वस्थः अयम् पंकजलक्षणया शरदा द्वितीयया पार्थिवश्रिया इव समुपतस्थे ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy