SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः समा०-प्रसन्नश्चासौ इन्दुश्च प्रसन्नेन्दुः, प्रसन्नेन्दुरिव मुखं यस्य सः प्रसन्नेन्दुमुखः । प्रकृष्टाश्च ते हर्षाश्च प्रहर्षाः, प्रहर्षाणां चिह्नानि प्रहर्षचिह्नानि, प्रहर्षचिह्नः अनुमितः प्रहर्षचिह्नानुमितः, तम् ।। अमि०-प्रसन्नवदनो राजा दिलीपः, प्रसन्नतानुमापकः मुखरागादिचिह्नः कथितप्रायं नन्दिनीवरप्रदानानुग्रहं पूर्व गुरवे निवेद्य, पश्चात् सुदक्षिणाय निवेदितवान् । हिन्दी-निर्मल चन्द्रमा के समान मुखवाले राजाधिराज दिलोप, जब वशिष्ठजी के पास पहुँचे, तब राजा को प्रसन्नता को देखकर, वशिष्ठजी पहले ही सब बातें समझ गये, इसलिये राजा ने जो समाचार सुनाया, वह उन्हें ऐसा जान पड़ा मानो दुबारा कहा जा रहा हो, वशिष्ठ जी से कह चुकने पर, पीछे वह समाचार सुदक्षिणा को भी कहा ॥ ६८ ॥ ___स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् । पपी वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तमिवातितृष्णः ॥ ६९ ॥ सन्जीविनी-अनिन्दितात्मा अगहितस्त्रमावः। सत्सु वत्सलः प्रेमवान्सदरसल: "वत्सांसाभ्यां कामवले' इति लच्प्रत्ययः । वसिष्ठेन कृताभ्यनुशः कृतानुमतिः स राजा वत्सस्य हुतस्य चावशेषं पीतहुतावशिष्टं नन्दिन्याः स्तन्यं भीरम् । शुभ्रं मूर्त परिच्छिन्नं यश इव । अतितृष्य; सन्पपौ ॥ ६६ ॥ अन्वयः-अनिन्दितात्मा, सत्सलः, वशिष्ठेन, कृताभ्यनुशः, स, वत्सहुतावशेष, नन्दिनीस्तन्यं, शुभ्रं, मूर्त, यशः, इव, प्रतितृष्णः, सन् , पपौ। वाग्य-अनिन्दितात्मना सवत्सलेन कृताभ्यनुशेन तेन अतितृष्णेन पपे । व्याख्या-अनिन्दितः - अगहिंतः आत्मा = स्वभावो यस्य सोऽनिन्दितात्मा, सत्सु = सज्जनेषु, वत्सलः= प्रेमवान् , वशिष्ठेन = महर्षिणा, कृता = विहिता, अनुशा = आशा, यस्य सः = कृताभ्यनुशा, स:-राजा, वत्सस्यशकृतकरः, हुतस्य = हवनस्य च, अवशेषम् = शिष्टम् , वरसहुतावशेष, नन्दिनीस्तन्यं = धेनुक्षीरं, शुभ्रं = श्वेतं, मूर्त-मूर्तिमत् , यशः कीर्तिम् , इव =यथा, अतिशयिता तृष्प्या यस्य सः, तथोक्तः सन् पपौ=पीतवान् । समा०-निन्दा अस्य संबाता इति निन्दितः, न निन्दितः अनिन्दितः अनिन्दित: आत्मा यस्य सः अनिन्दितात्मा । सत्सु वत्सलः सद्वत्सलः । कृता अभ्यनुज्ञा यस्य सः कृताभ्यनुशः । वरसश्च हुतञ्च वत्सहुते, वत्सहुतयोः अवशेषं वत्सहुतावशेषम् , तत् वत्सहुतावशेषम् । स्तने भवं स्तन्यम् , नन्दिन्याः स्तन्यं नन्दिनीस्तन्यम् , तत् नन्दिनीस्तन्यम् । अति ( अत्यन्तं ) तृष्णा यस्य सः अतितृष्यः । अमि० - राजा दिलीपः गुरोः वसिष्ठस्याश्या वरसहवनावशिष्टं नन्दिनीदुग्धं मूर्तिमत् धवलं यश वातितृष्णः सन् पपौ। हिन्दी-जब बछड़ा दूध पी चुका और हवन भी हो चुका, तब सज्जनों के प्रेमो प्रशंसनीय राजा ने वसिष्ठ की आज्ञा से दूध को, शरीरधारी यश के समान अत्यन्त प्यासा होकर पिया ॥ ६९ ॥ प्रातयथोक्तव्रतपारणान्ते प्रास्थानिक स्वस्त्ययनं प्रयुज्य । तौ दम्पती स्वां प्रति राजधानी प्रस्थापयामास वशी वसिष्ठः ॥ ७० ॥ सोधिनी-वशी वशिष्ठः प्रातः । यथोक्तस्य पूर्वोक्तस्य व्रतस्य गोसेवारूपस्यागभूता या पारणा
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy