SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सगः अमि०-यदा नन्दिनीमग्रतः कृत्वा, दिलीपो वशिष्ठाश्रमं प्रापत् , तदा-दिलीपानुगम्यमानां तां धेनुमानेतुं सुदक्षिणा प्रत्युद्ययौ तस्मिन् काले च सुदक्षिणा दिलीपयोर्मध्यगता नन्दिनी,ईषद्क्तवर्णतया, दिनक्षपामध्यगता सन्ध्या इव शुशुमे। हिन्दी-मार्ग में राजा दिलीप नन्दिनी को आगे करके स्वयं उसके पीछे-पोछे आ रहे थे तथा महारानी सुदक्षिणा अगवानी के लिये उसके आगे से गई, वह नन्दिनी सुदक्षिणा और दिलीप के बीच में खड़ी दिन और रात के बोच में स्थित सन्ध्या की तरह सुशोभित हुई ॥ २० ॥ प्रदक्षिणीकृत्य पयस्विनी तां सुदक्षिणा साक्षतपात्रहस्ता। प्रणम्य चानचं विशालमस्याः शृङ्गान्तर द्वामिवार्थसिद्धेः ॥ २१ ॥ सब्जीविनी-अक्षताना पात्रेण सह वर्तेते इति साक्षतपात्रौ हस्तो यस्याः सा सुदक्षिणा पयस्विनी प्रशस्तक्षोरा तां धेनुं प्रदक्षिणीकृत्य प्रणम्य च तस्या धेन्वा विशालं शृङ्गान्तरं शृङ्गमध्यम् अर्थसिर कार्यसिद्धार प्रवेशमार्गमिव । आनर्चियामास । अर्चतेभौवादिकाल्लिट् ॥ २१ ॥ अन्वयः-साक्षतपात्रहस्ता, सुदक्षिणा, ता, पयस्विनी, प्रदक्षिणीकृत्य, प्रणम्य, च अस्याः विशालं, शृङ्गान्तरम् , अर्थसिद्धेः, द्वारम् , इव आनर्च। वाच्य०-सुदक्षिणया शृङ्गान्तरम् आन. । व्याख्या-अक्षतानां = तण्डुलानाम् , पात्रम् =माजनम्, इति अक्षतपात्रम् , तेन सह वर्तते, इति साक्षतपात्रो, हताकरौ, यस्याः सा, साक्षातपात्रहस्ता, सुदक्षिणा = दिलोपभायों, प्रशस्त पयोऽस्या अस्तीति पयस्त्रिनो, ता, पयस्विनी = प्रशस्तीराम् , ताम् , धेनुम् , प्रदक्षिणां कृत्वा, प्रद. क्षिणीकृत्य = परिक्रम्य, प्रणम्य = नमस्कृत्य च, अस्याः नन्दिन्याः, विशालं = विस्तीर्णम् , शृङ्गन्यो:विषाणयोः, अन्तरं = मध्यम् , अर्थस्य = कार्यस्य, सिद्धिःसफलता, तस्याः। अर्थसिद्धेःसन्तानरूपकार्यसिद्धेरिति भावः, द्वारं = प्रवेशमार्गम्, इव= यथा आनर्च = पूजयामास । समा०-अक्षतानां पात्रम् अक्षतपात्रम् , अक्षतात्रेण सह वर्तते इति साक्षतपत्रो, साक्षतपात्रो हस्तौ यस्याः सा साक्षातपात्र हस्ता। प्रशस्त पयः अस्त्यस्याः इति पयस्विनी, तां पयस्विनीम् । प्रगतो दक्षिणं प्रदक्षिणम् , अप्रदक्षिगं प्रदक्षिणं समद्यमानं कृत्वेति प्रदक्षिणीकृत्य । शृङ्गयोः अन्तरं शृङ्गान्तरम् , तत् शृङ्गान्तरम् । अर्थस्य सिद्धिः अर्थसिद्धिः, तस्याः अर्थसिद्धेः। अभि०-सूदक्षिणा, वनादागा वशिष्ठ वेनुं सम्पूज्य परिक्रम्य, प्रणम्य च, पुष्पाक्षतैस्तस्याः शृङ्गान्तरं, पुत्र प्राप्तिरूपस्वाभीष्टसिद्धः, द्वारमिव, पूजयामास । हिन्दी-अक्षतों के पात्र को हाथ में लिये रानों सुदक्षिणा ने प्रशस्त दूधवाली उस नन्दिनी को प्रदक्षिणा एवं प्रणाम करके, उसके विशाल सींगों के मध्य माग का, सन्तानमाप्ति रूप कार्य सिद्धि के द्वार की तरह पूजन किया ॥ २१ ॥ वसोत्सुकाऽपि स्तिमिता सपा प्रत्यग्रहीत्सेति ननन्दतुस्तौ। भक्त्योपपवेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ।। २२॥ सजाविनी-सा धेनुवत्सोत्सुकापि वत्स उत्कण्ठिनापि स्तिमिता निश्चला मती सपर्या पूजा
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy