SearchBrowseAboutContactDonate
Page Preview
Page 1384
Loading...
Download File
Download File
Page Text
________________ रघुवंशश्लोकानाम् सर्गे श्लोकः सर्गे श्लोकः अवैमि चैनामनघेति १४ ४० आदिष्टवर्मा मुनिभिः १५ १० अशून्यतीरां मुनिसंनि १४ ७६ आधारबन्धप्रमुखैः अंशे हिरण्याक्षरिपोः स १८ २५ आधूय शाखाः कुसुम अंसलम्बिकुटजार्जुन १९ आधोरणानां गजसं असकृदेकरथेन त ९ आनन्दजः शोकजमश्रु १४ असङ्गमद्रिष्वपि सार ३ ६३ आपादपद्मप्रणताः असजनेन काकुत्स्थः प्र १२ ४६ आपिञ्जरा बद्धरजः असमाप्तविधिर्यतो आपीनभारोद्वहन असह्यपीडं भगवन्न आमुक्ताभरणः स्रग्वी १७ २५ असह्यविक्रमः सद्य असौ कुमारस्तमजोऽनु आयोधने कृष्णगति स असौ पुरस्कृत्य गुरुं १३ ६६ आराध्य विश्वेश्वरमीश्व १८ असो महाकालनिकेत आरूढमद्रीनुदधीन्वि ६ ३४ असौ महेन्द्रद्विपदान आलोकमार्ग सहसा १३ २० आवज्य शाखाः सदयं १६ १९ असौ महेन्द्राद्रिसमान आवर्तशोभा नतंनाभि असौ शरण्यः शरणोन्मु ६ २१ । अस्त्रं हरादाप्तवता आवृण्वतो लोचनमार्ग ६ आशास्यमन्यत्पुनरु अस्य प्रमाणेषु समग्र अस्याङ्कलक्ष्मी व दीर्घ ६ आश्वास्य रामावरजः स १४ अहमेव मतो महीप आससाद मिथिलां स ११ अहीनगुर्नाम स गां सम १८ आससाद मुनिरात्मन ११ आ आसां जलस्फालनतत्प १६ आकारसदृशप्रज्ञः १ आसारसिक्तक्षितिबाष्प १३ २९ आकीर्णमृषिपत्नीना १ ५. आसीद्वरः कण्ट कितप्र. ७ २२ माकुञ्चिताप्राङ्गुलिना ततो ६ १५ आस्फालितं यत्प्रमदाक १६ आततज्यमकरोत्स __११ ४५ आखादवद्भिः कवलैः २ आतपात्ययसंक्षिप्त १ ५२ भातशस्त्रस्तदध्यास्य १५ ४६ | इक्षुच्छायनिषादिन्यः ४ २० भादिदेशाथ शत्रुघ्नं १५ ६ । इक्ष्वाकुवंशगुरवे १३ nnin k .. ८२ ४२
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy